________________
खंज.
॥
| इदं श्रुत्वा प्रबुद्धास्ते यावजीवं प्राणिवधनियमं जगृहुः । अथ संग्रामशूरस्ततः समागत्य जीवान्निहन्तुं श्वगणं विमुञ्च- व्याख्यान. शति । परं तांश्चित्रलिखितानिव वीदय तदधिकारिणः पान । तेऽप्याहुः-"स्वामिन् वयं विशेषकारणं न जानीमः । परं| ४६ 18|चेष्टया साध्वागमेन प्रबुध्धा ज्ञायन्ते" । एतबुत्वां दध्यौ-'अहो पशुगणतोऽपि धिग्मां' । ततो गुरुसमीपे धर्ममणोत्४॥
"देवो जिणो हारसदोसवजिउँ, गुरू सुसाहू समलेछुकंचणो।
धम्मो पुणो जीवदया सुंदरो, सेवेह एवं रयणत्तयं सया ॥१॥" श्रुत्वैतद्गृहिधर्ममंगीचकार । ततो राझा स युवराजपदे स्थापितः। अश्र कुमारमित्रं मतिसागराख्यं यानपात्रतो बहुधनं समुपायं प्राग्मित्रमिलनाय तत्र समागात् । तं प्रति कुमारः कुशलप्रश्नपुरस्सरं दीपसमुजादिवार्ता पाच । सोऽप्याह"हे वयस्य ! यानारूढेन मया नरतावधिमध्यत्नागे महोन्नतकटपपादपशाखायामान्दोलायमानपट्यक स्थितां सकलसी-1 मन्तिनीतिलकजूतां गीतादिरवेण किंकरीकृतकिन्नरीदिव्यतरुणी प्रेक्ष्य यावत्प्रवहणं तदन्तिक आनीतं तावत्कट्पद्रुमेण | मन्मनोरथेन च समं सा जलधौ मध्ये निमग्ना दृष्टा । एतदाश्चर्येण चमत्कृतोऽहमपि । ततोऽद्य त्वदने नक्तं"। ततः कुमारः कुसुमशरप्रसरजर्जरितांगो मित्रेण समं यानपात्राणि प्रपूर्य क्रमेण जलधिमध्यप्रदेशे समागतः। दूरात्तथैव साह
साए॥ क्रीडन्ती दृष्टा । यावन्नृपसूनुस्तदन्यर्णेऽगात्तावत्पूर्ववत् सा निमग्ना । ततो नृपः करविरखीकृतकरवालस्तत्पृष्ठे ऊंपां ददौ । तत्र जलकान्तमणिनिर्मितसप्तजूमिकप्रासादस्योपरिलागे पतितः । ततोऽधस्तनजूमौ गतः । तत्र कल्पद्रुमशाखोखंबमानपट्यंके सुप्तां सूक्ष्मवसनाबादितसर्वांगां तां वीदय वस्त्रोत्सारणमकरोत् । साप्युत्थाय पढ्यंके तमतिष्ठिपत् । तत
BUSROESOPOROSEGORO
Jain Education Internatio
_05
For Private & Personal use only
www.jainelibrary.org