SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ GURUCHANA -श्रीउपदेशप्रासादे ॥ चतुर्थः स्तंनः॥ ॥ अथ षट्चत्वारिंशत्तमं व्याख्यानम् ॥ ४६ ॥ अथ षट्सु यतनासु मध्ये घे श्राद्ये व्यावयेतेअन्यतीर्थिकदेवानां तथान्यैहीताईताम् । पूजनं वन्दनं चैव विधेयं न कदापि हि ॥१॥ परतीर्थिकदेवाः शंकरादयः तेषामर्चादिकं न कार्यमिति प्रथमा यतना। तथाऽन्यः सांख्यादिनिहीतानां स्वाश्रमे निहितानां अर्हतां जिनमूर्तीनामपि प्रसंगदोषवृष्चिहेतुत्वाघन्दनादि न कार्यमिति द्वितीया यतना इत्यर्थः । एतदर्थे । संग्रामशूरप्रबन्धोऽयम् पमिनीखमनगरे संग्रामदृढो राजा । तस्य पुत्रः संग्रामशूरः । स प्रतिदिनमाखेटकं करोति । श्रन्यदा पित्राऽसदाग्रह-16 ममुञ्चन्तं तं तर्जयित्वा पुरानिःसारितः । स बहिः संनिवेशं कृत्वा स्थितः । प्रत्यूषे श्वगणं पुरतः कृत्वाऽरण्ये प्राणिनो | निहत्य प्राणवृत्तिं करोति । अन्यदा श्वगणं तत्र विमुच्य कस्मिंश्चिद्रामे गतः । तस्मिन् समये तत्रोद्याने सूरिः समवासरत् । तेषां सारमेयानां प्रवोधनार्थ मधुरवचसोवाच“खणमित्तसुरकको जीवे निहणंति जे महापावा । हरिचंदनवनखमं दहति ते बारकऊंमि ॥१॥” | OROSCORNAGAR Jain Education Interna _05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy