SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Jain Education Interde तान्यामोमित्युक्ते सति साधको विद्यामसाधयत् । विद्यासिद्धी सत्यां ताभ्यां सोऽदृश्याञ्जनमरिसैन्य मोदिनीं विमानका रिकां चेति विद्यां ददौ । ततस्तौ भ्रमन्तौ वेनातटमवापतुः । तत्र लोकमुखात् स्वमित्रं नृपं शोकवन्तं निशम्य तरिहा - पनोदायाञ्जनं कृत्वाऽनङ्गलेखान्ति के समागत्य पटचित्रिते स्वप्रियप्रतिबिंबे न्यस्तलोचनां तां दृष्ट्वा तत्पट्टमपजहतुः । ततः साऽश्रुलोचना प्राह "अपराद्धं मया किं ते यच्चित्रितमपि प्रियम् । श्रहार्षीर्मम हत्याया अपि त्वं न बिजेषि किम् ॥ १ ॥" ततस्तौ तां दुःखितां दृष्ट्वा पट्टं तस्यै वितीर्य स्ववृत्तान्तं प्रोचतुः । सापि जर्तृसुहृदौ ज्ञात्वाऽवादीत् - 'हे नौ देवरौ ! युवां मां निःशोकां कुर्वाणाम्' । ततस्तौ मंत्रवादिस्वरूपं कृत्वा राजानं प्रोचतुः - 'जो नृप ! श्रस्मत्सदृशं कार्य समादिश । राजा तौ स्माह हे प्राज्ञौ कञ्चुकस्वामिनीं स्त्रियम् । युवां विधत्तं मे सम्यगाजन्मवशवर्तिनीम् ॥ १ ॥ इति श्रुत्वा तौ तिलकचूर्ण ददतुः । नृपस्तिलकं कृत्वा तत्र गतः । ताच्यां पूर्वकृतसंकेतत्वात् सा नृपं वीक्ष्याच्युत्थानादिकं चकार । नृपस्तां स्वायत्तां मत्वा पुनः पुनस्तद्देहसंगं ययाचे । ततः साऽवोचत् - 'जो नृप । श्रष्टापदाजौ जिनं नत्वा स्वेप्सितसौख्यं साधयिष्यामि । इति श्रुत्वा कामान्धेन तेन द्रुतं चटुनिर्वाक्यैः प्रार्थितौ तौ व्योमगं विमानं चक्रतुः । ततो नृपस्तामाह स्म - 'जो जामिनि ! अनेन विमानेन स्वाजिग्रहं प्रपूर्य मन्मनोरथं पूरय' । सा प्राह - "हे राजन् ! त्वदन्तःपुरतः कन्यायुग्मं मया सह प्रेषय । येन सह वार्तादिसुखमनुजवामि" ततो राज्ञा तथा कृते पूर्व ताच्यां तस्मि नधिष्ठिते सा कन्याच्यां सह विमाने समारूढा । ततः किञ्चिद्वयोनि दूरं गत्वा तौ नृपं प्रोचतुः - 'जो पुष्ट ! आसां स्त्री 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy