SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ स्तंभ. ३ ॥ ए० ॥ Jain Education Intern खामाशां द्रुतं मुञ्च' । तच्छ्रुत्वा नृपो विलकोऽजायत । अथ तो सुहृदुःखापनोदाय विमानं तदन्तिके मुमुचतुः । राजा सुहृदौ वह्ननां च वीक्ष्य प्रमुदितमना जातः । ततो राज्ञः पुरस्तात् सर्वे स्वस्ववृत्तान्तमूचुः । ततो राजा तत्कन्यायुग्मं मित्रयोर्व्यवायत् अथैकदा पित्रेन्द्रदत्तेनाकार्य राज्ये स्वपुत्रं स्थापयित्वा प्रव्रज्यां जगृहे । कियद्दिनानन्तरं कर्मक्षयं कृत्वा केवलं समु | पाय तत्र समवासरत् । तदा श्रीहरिवाहनः परिकरयुग् मुनीश्वरं प्रणम्य देशनामशृणोत् " विषया मिषलोलुब्धा मन्यन्ते शाश्वतं जगत् । श्रायुर्जलधिकल्लोल लोलमालोकयन्ति न ॥ १ ॥” देशनान्ते क्ष्मापो मुनिं प्रजुमप्राक्षीत् – 'स्वामिन् ! मदायुः कियदस्ति ?' । इति निशम्य जगौ केवली नवप्रहरमानं ते समस्त्यायुर्नराधिप । श्रुत्वेति कंपमानाङ्गो मरणात्प्रविजाय सः ॥ १ ॥ तदा मुनि: स्माह - "जो जूप ! यदि त्वं मृत्योर्निवेदेन विजेपि तर्हि दीक्षां प्रतिपद्यस्व । यतः— तो मुहूत्तमित्तं विहिणा विदिया करे पवजा । दुरका पतन्तं चिरकालकयाइ किं नणिमो ? || ||" इति ज्ञानिवचः श्रुत्वा जवतो निर्विलो गोपः स्त्री मित्रैः सह दीक्षामादत्त । तदनु राजर्षिः शुभभावनां, जावयन् 'एगो हं नत्थि मे कोई' इत्यादिशुनध्यानेन मृत्वा सर्वार्थसिद्धाख्ये विमाने सुरः समजूत् । ततश्युत्वा विदेहेषु श्रविष्यति स निर्वृतिम् । तन्मित्रानङ्गखेखाद्या गन्तारः स्वः शिवं क्रमात् ॥ १ ॥ 2010_05 For Private & Personal Use Only व्याख्यान. ४३ ॥ ए० ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy