SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्तन. 1 1 ॥ oए श्रथ सा केनोपायेन कदा मां मिलिष्यति ? । इति चिन्ताततॊ नृपः स्वसचिवं प्रोचे-"यद्यस्माकं जीवेन प्रयोजनं व्याख्यान. चेत्तर्हि सप्तदिनमध्ये तस्याः स्त्रियाः शुहिं समादिश” । ततो मंत्री राजेश्वरी सूरीमाराधयत् । देवी प्रकटीजूय वरं वृणी-181 ४३ वेति माह । स प्राह–'कञ्चुकेशां स्त्रियमानीय मम जूपाय प्रय' । सापि तं स्माह-'हे सचिव। उदेति यदि वारुण्यां जानुश्चांगारमुक् शशी । तथापि सा सती शीलं प्राणान्तेऽपि न डंपति ॥१॥ | कदाग्रहं जवत्स्वामी न मुञ्चति तथापि हि । तामानीय प्रयवामि न स्मार्याहं पुनस्त्वया ॥२॥ MI इत्युक्त्वा सहसा गत्वा तामपहृत्य नृपाग्रे मुक्त्वा सा तिरोदधे । नृपस्तामागतां परिझायानेकप्रार्थनामकरोत् । तच्छ्रुत्वा ६ सावोचत्–'हे नृप ! अहं प्राणान्तेऽपि शीलं न खंयामि' । तन्निशम्य राजा दध्यौ-"स्त्रीणां तु स्वलावेनैव मुखे नकारो जवति, परमियं मदायत्तेव, अतः शनैधृष्टस्य चित्तं समाराध्यम् । यतः सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणबुब्धाः स्वयमेव संपदः ॥ १॥" राझी तु प्रतिदिनं हृदये जर्तारमेव संस्मारयति । इतश्च पुरा गजतस्त्रस्तौ कान्तारान्तर्ऋमन्तौ तौ तदकश्रेष्ठिसुतौ एकत्र वेणुकुमंगमध्यस्थं मंत्रसाधकं दद्दशतुः। साध ॥जए॥ कोऽपि साहसिकं नरयुग्मं वीक्ष्य प्राह-'हे कुमारौ ! युवां ममोत्तरसाधको नवतं, येन मम कार्यनिष्पत्तिः स्यात्' । SEACHECORRCLOAC ___JainEducation Intern 2010-05 For P ate & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy