SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ AURUSCLESEASEASE यदूषणं मया चक्रे, पृष्ट्वा वो ध्यानविनकम् । निमंत्रिताश्च जोगेषु, तत्दमस्खा खिलं मम ॥७॥ स्तुत्वाऽनगारं तमिति खतक्त्या, श्रीश्रेणिकः सर्वनरेन्द्रचन्डः । __सान्तःपुरः सत्परिवारयुक्तो, धर्मानुरक्तः स्वपुरं जगाम ॥७॥ यो (स) निर्ग्रन्थमुनीश्वरोऽमितगुणश्रेणीसमृद्धस्ततः, पदीव प्रतिबन्धवन्धरहितः कुर्वन् विहारं नुवि । गुप्तो गुप्तिनिरुपदमविरतः क्षिप्वाचमोहादिकं, संवेगात् क्रमतो महोदयपदंप्रापाव्ययं सौख्ययुक्॥णा ॥ इत्युपदेशप्रासादे तृतीयस्तंने विचत्वारिंशत्तम व्याख्यानम् ॥ ४२ ॥ ॥ अथ त्रयश्चत्वारिंशत्तमं व्याख्यानम् ॥ ३ ॥ अथ तृतीयं निर्वेदाख्यं लक्षणमुच्यते । संसारकारकागारविवर्जनपरायणा । प्रज्ञा चित्ते नवेद्यस्य स निर्वेदकवान्नरः ॥१॥ सुगमः । तथा चोक्तं प्रवचने-"निवेएणं नंते जीवे किं जण्यई ? निवेएण ते दिवमाणुस्सतिरिचिएसु कामनोगेसु। विरजमाणे निधेयं हबमागबई सबविसएसु विरजश् । सबविसएसु विरङमाणो आरंजपरिगहपरिच्चायं करोति । श्रारंजपरिग्गहपरिचायं करेमाणे संसारमग्गं वोबिंदति । सिधिमग्गपमिवन्ने य जवति" । अत्रार्थे हरिवाहनप्रबन्धः GIRCLERKARLENGALOGGAGE ARS Jain Education Internatie _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy