________________
स्तंज.
३
॥ ८० ॥
Jain Education Internatio
४३
जोगावत्यां पुर्यामिन्द्रदत्तो नेता । तस्य हरिवाहनः पुत्रोऽभूत् । तस्य सूत्रधारसुतः श्रेष्ठिसूनुश्चेति घौ सखायौ स्तः । व्याख्यान. ताच्यां सह स्वेच्छया क्रीमन्तं सूनुं राजा दुर्गि। तर्जितवान् । तेन दुःखेन निजसुहृद्भ्यां सह पित्रादिस्नेहं परित्यज्य कुमारः प्रस्थितवान् । क्वाप्यरण्ये ते त्रयोऽपि करमुत्पाव्या जिसमायान्तं मत्तदन्तिनं ददृशुः । तावत्तदकवणिक्सुतौ काकनाशं प्रणेशतुः । राजसुतस्तु तं गजं सिंहनादेन विचेष्टं विधाय सुहऊवेषण कृते पुरतोऽचालीत् । परं नैव तद्धिं क्वापि लेने । स इतस्ततो भ्रमन्नेकं सरोवरं मनोहरमैक्षिष्ट । तत्र स्नात्वा ततः सरसो दिश्युदीच्यां महारामे प्रविवेश । तदन्तरे | पुष्करिण्योपचितधारस्य यक्षस्य मन्दिरे रात्रौ सुप्तः । तस्मिन् सुप्ते यदाग्रे रणन्मणिनूपुरा श्रप्सरसः समागत्य नृत्यन्ति | स्म । ततो बहुमूल्य वस्त्राणि मुक्त्वा नृत्यश्रम निर्णाशाय पुष्करिष्यां स्वैरं स्नानं कर्तुं प्रवृत्ताः । तावत्स द्वारमुद्घाट्य तासां वासांस्युपादाय द्वारं पिधाय तस्थौ । ततस्ताः स्ववस्त्राण्यपश्यन्त्यो मिथो जजहपुः - " अस्माकं वासांसि केनापि धूर्तेन नूनमपहृतानि । परमस्मत्तोऽपि स न विजेति, तो नैष दंकेन संसाध्यते" इत्युक्त्वा सामवाक्यैस्तं प्रलोच्य जगदुः - 'जो नराग्रणीः ! अस्माकं वस्त्राणि समर्पय ' ।
" सोऽप्यवादी शं वायुरादाय वसनानि वः । जविताग्रे गतस्तस्माद्यात यात तदन्तिकम् ॥ १ ॥” तत्साहसेन संतुष्टास्ता जजम्पु: - 'जो वत्स ! इदं खङ्गरलं दिव्यकचुकं च गृहाण' । ततः स धारमपावृत्य वसनानि | दत्वा क्षमयामास । देव्यस्तद्वितयं दत्वा स्वस्थानमगमन् । अथ कुमारो मार्गे गवन् शून्यं पुरमेकं ददर्श । तत्र कौतुकान्नृपागारे सप्तमीं जुवं गतः । तत्रेन्दीवर विलोचनां कन्यामेकामाक्षीत् । यतः -
05
For Private & Personal Use Only
|| 00 ||
www.jainelibrary.org