SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ -- व्याख्यान ॥ ७॥ SSLYSASERDISASSISK प्रव्रज्य ये पञ्चमहाव्रतानि, न पालयन्ति प्रचुरप्रमादात् । रसेषु गृहा अजितेन्जियाश्च, जिनैरनाथाः कथितास्त एव ॥१॥ निरर्थका तस्य सुसाधुता हि, प्रान्ते विपर्यासमुपैति योऽलम् । न केवलं नश्यति चेहलोकस्तस्यापरः किं तु जवो विनष्टः॥२॥ निराश्रवं संयममात्मशुद्ध्या, प्रपाख्य चारित्रगुणान्वितः सन् । वित्त्वाष्टकर्माण्य खिलानि साधुरुपैति निर्वाणमनन्तसौख्यम् ॥ ३॥" निशम्य तस्य श्रमणस्य वाक्यं, तुष्टो नृशं श्रेणिकनूमिपालः । कृताञ्जलिः प्राह मुने मदने, नाथत्वमुक्तं जवताऽनलीकम् ॥ ४ ॥ मुने सुलब्धं तव मर्त्यजन्म, लालाः सुलब्धा जगत्तमास्ते । यूयं सनाथाश्च सबान्धवाश्च, मार्गे स्थिता यजिनपुंगवानाम् ॥५॥ नाथोऽसि नूनं त्वमनाथकानामतः परं स्थावरजङ्गमानाम् । जातो मुने देहभृतामथैव, त्वां कामयाम्याशु निहन्तुमागः ( निहन्तुमागः दमयामि साधो )॥६॥ -%C5% 90% % % 10|| %ALASS Jain Education Inter 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy