________________
--
व्याख्यान
॥
७॥
SSLYSASERDISASSISK
प्रव्रज्य ये पञ्चमहाव्रतानि, न पालयन्ति प्रचुरप्रमादात् । रसेषु गृहा अजितेन्जियाश्च, जिनैरनाथाः कथितास्त एव ॥१॥ निरर्थका तस्य सुसाधुता हि, प्रान्ते विपर्यासमुपैति योऽलम् । न केवलं नश्यति चेहलोकस्तस्यापरः किं तु जवो विनष्टः॥२॥ निराश्रवं संयममात्मशुद्ध्या, प्रपाख्य चारित्रगुणान्वितः सन् । वित्त्वाष्टकर्माण्य खिलानि साधुरुपैति निर्वाणमनन्तसौख्यम् ॥ ३॥" निशम्य तस्य श्रमणस्य वाक्यं, तुष्टो नृशं श्रेणिकनूमिपालः । कृताञ्जलिः प्राह मुने मदने, नाथत्वमुक्तं जवताऽनलीकम् ॥ ४ ॥ मुने सुलब्धं तव मर्त्यजन्म, लालाः सुलब्धा जगत्तमास्ते । यूयं सनाथाश्च सबान्धवाश्च, मार्गे स्थिता यजिनपुंगवानाम् ॥५॥
नाथोऽसि नूनं त्वमनाथकानामतः परं स्थावरजङ्गमानाम् । जातो मुने देहभृतामथैव, त्वां कामयाम्याशु निहन्तुमागः ( निहन्तुमागः दमयामि साधो )॥६॥
-%C5%
90%
%
%
10||
%ALASS
Jain Education Inter
2010_05
For Private & Personal use only
www.jainelibrary.org