SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रेणिको हसित्वाह"वर्णादिनामुना साधो न युक्ता ते ह्यनाथता । तथापि ते त्वनाथस्य नूनं नाथो लवाम्यहम् ॥१॥ जोगान् जुदव यथास्वैरं साम्राज्यं परिपालय । यतः पुनरिदं मर्त्यजन्मातीव हि पुर्वजम् ॥ ५॥" 2 | मुनिराह-" हे नृप ! श्रात्मनस्त्वमनाथः सन् मन्नाथः कथं नवसि " । ततः दमाकान्तोऽनाकर्णितपूर्व-18 |माकये जगौ-“हे मुने ! एवं वक्तुं तव न युक्तं, यतोऽहं हस्त्यश्वरथपुरंध्रीवर्ग पालयामि" । शपिरपीषधिहस्याह स्म"पार्थिव ! अनाथसनाथानामर्थ वेत्सि न । तथा शृणु-कौशांब्यां महीपालाख्यनृपो मम जनक आसीत् । अन्यदा श्राद्य एव वयसि ममादिवेदनाऽन्नवत् । ततो मे सर्वगात्रे दाहोऽजायत । तां वेदनामपाकर्तुं मंत्रविद्यादयो निजनि-13 जोपायान् चक्रुः, तथापि ते वेदनां विमोचयितुं नेशाः । तथा- . | मत्कृते जनकः सर्वं गृहसारं ददात्यलम् । न मोचयति उःखाच्च ममास्तीयमनाथता ॥ १॥ | पितृमातृत्रातृस्वसृपल्यादयो मत्पार्श्वस्था रुदन्ति, न जुञ्जन्ति, क्षणमपि मत्पार्श्व न मुञ्चन्ति, परं मुःखान्मां न मोच-18 यन्ति । ममेयमनाथता । तदन्वेवं मया ध्यातम्–'अनादिसंसारे पुनर्वेदनेयं कथं मया सहिष्यते ? । अतः क्षणमप्येकं वेदनानिस्तारो जवेच्चेत्तदाहं मुनित्वं गृह्णामि' । राजन्नेवं विचिन्त्य प्रसुप्तस्य मम वेदना दयं गता। ततो योगदेमकृन्नाअस्त्वात्मैव । ततः प्रत्यूषे स्वजनान् प्रबोध्य मयाऽनगारता गृहीता । ततोऽहं स्वस्यापरेषां च त्रसादीनां नाथो जातः। यतो योगक्षेमकृन्नाथस्त्वात्मैवेति । तथा हे नरेन्ध ! श्रन्यामप्यनाथतां शृणु www.jainelibrary.org JainEducation InternuMD2010-05 For Private & Personal Use Only
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy