SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ स्तंच. ३ ॥ ८६ ॥ शान्तिक्षमाक्षातिशमा दिनामतः, सूत्रे स्तुतो दर्शनलक्षणादिमः । धर्मेषु चायः प्रददाति चान्तिमं ज्ञानं ततः स्वीक्रियतां शमो गुणः ॥ १ ॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने एकचत्वारिंशत्तमं व्याख्यानम् ॥ ४१ ॥ ॥ श्रथ द्विचत्वारिंशत्तमं व्याख्यानम् ॥ ४२ ॥ | अथ द्वितीयं संवेगलक्षणं प्रोच्यते । दुःखत्वेनानुमन्वानः सुरादिविषयं सुखम् । मोक्षा जिलाषसंवेगाञ्चितः स दर्शनीजवेत् ॥ १ ॥ यः । त्रार्थे निर्मन्यमुनिप्रबन्धः - राजगृहोपवन एकदा मगधेशः क्रीडां कुर्वन्नेकं सुकुमाराङ्गं समाधिपरं विश्वविस्मयकृद्रूपं मुनिं ददर्श । “अहो अस्य मुने रूपमहो लायण्यवर्णिका । श्रहो सौम्यमहो कान्तिरहो जोगेष्वसङ्गता ॥ १ ॥” इत्युक्त्वा ध्यानपरं तमवेक्ष्य मापतिस्तत्पादपद्मे प्रणम्यैवमपृचत् - 'हे आर्य ! यौवनेऽप्येवं पुष्करं व्रतमग्रही - स्तत्कारणं कथय । Jain Education Intern 2010 05 मुनिराद "महाराज ! नाथोऽस्मि पतिर्न मे । अनुकंपा कराजावात्तारुयेऽप्याहतं व्रतम् " ॥ १ ॥ For Private & Personal Use Only 1969 व्याख्यान. ४२ ॥ ८६ ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy