________________
स्तंच. ३
॥ ८६ ॥
शान्तिक्षमाक्षातिशमा दिनामतः, सूत्रे स्तुतो दर्शनलक्षणादिमः ।
धर्मेषु चायः प्रददाति चान्तिमं ज्ञानं ततः स्वीक्रियतां शमो गुणः ॥ १ ॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने एकचत्वारिंशत्तमं व्याख्यानम् ॥ ४१ ॥
॥ श्रथ द्विचत्वारिंशत्तमं व्याख्यानम् ॥ ४२ ॥ | अथ द्वितीयं संवेगलक्षणं प्रोच्यते ।
दुःखत्वेनानुमन्वानः सुरादिविषयं सुखम् । मोक्षा जिलाषसंवेगाञ्चितः स दर्शनीजवेत् ॥ १ ॥ यः । त्रार्थे निर्मन्यमुनिप्रबन्धः -
राजगृहोपवन एकदा मगधेशः क्रीडां कुर्वन्नेकं सुकुमाराङ्गं समाधिपरं विश्वविस्मयकृद्रूपं मुनिं ददर्श । “अहो अस्य मुने रूपमहो लायण्यवर्णिका । श्रहो सौम्यमहो कान्तिरहो जोगेष्वसङ्गता ॥ १ ॥” इत्युक्त्वा ध्यानपरं तमवेक्ष्य मापतिस्तत्पादपद्मे प्रणम्यैवमपृचत् - 'हे आर्य ! यौवनेऽप्येवं पुष्करं व्रतमग्रही - स्तत्कारणं कथय ।
Jain Education Intern 2010 05
मुनिराद "महाराज ! नाथोऽस्मि पतिर्न मे । अनुकंपा कराजावात्तारुयेऽप्याहतं व्रतम् " ॥ १ ॥
For Private & Personal Use Only
1969
व्याख्यान. ४२
॥ ८६ ॥
www.jainelibrary.org