________________
*
पुत्रो भविष्यति' । ततस्तस्य पुत्रोऽभूत् । तस्य नागदत्त इति नाम विदधे । स क्रमाद्यौवनं प्राप । एकदा गवादस्थ एक मुनि वीक्ष्य जातिस्मृतिं प्राप्य वैराग्येण कथमपि पित्रोरनुज्ञा गृहीत्वा स गुर्वन्तिके दीक्षां जग्राह । तिर्यग्योनितः समागतत्वात् कुधावेदनीयकर्मोदयाच पौरुषीप्रत्याख्यानमपि न भवति । तदा गुरुनिः प्रोक्तम्-त्वं दमामङ्गीकुरु । तेन सर्वतपःफलं प्राप्स्यसि । ततः प्रातरेवासौ मुनिर्गडुकमितं कूरमश्नाति । ततो लोके कूरगमुकमिति नाम जातम् । अथ ! तत्र गच्छे चत्वारः साधवस्तपस्विनः सन्ति । एको मासोपवासी। वितीयो दिमासोपवासी । तृतीय स्त्रिमासोपवासी ।
चतुर्थश्च चतुर्मासोपवासी । ते सर्वे अयं नित्यनोजीतिकृत्वा तं निन्दन्ति । GI एकदा शासनसूरी एत्य करगमकमुनिमानमत । साऽनेकधा स्तुतिं विधाय सर्वसाधुसमदं प्राह-"श्रत्र गजे संप्रप्रतिदिनादागामिसप्तमदिन एको मुनिः प्रथमं केवलज्ञानं प्राप्स्यति” । ततस्तैः छपकैः प्रोक्तं-'हे देवि ! अस्मानतिक्रम्यैनं १
कथमवन्दयाः १ । सा वनाषे–'अहं नावतपस्विनं वन्दे' इत्युक्त्वा सा गता । अथ सप्तमे दिने कूरगः शुशान्नमा-18] नीय गुरोस्तेषां तपस्विनां चादर्शयत् । तदा क्रुधा ज्वलतां तपस्विनां मुखे श्लेष्मागतः। तैरशने दिप्तः। ततः कूरगमुर्दध्यो
"धियां प्रमादिनं खट्पतपःकमोज्जितं सदा । वैयावृत्त्यमपि ह्येषां मया कर्तुं न शक्यते ॥ १ ॥ है इत्याद्यात्मनिन्दां कुर्वन् निःशंकतया तदशनमाददानः शुक्लध्यानपरः केवलज्ञानं प्राप्तः । तदा सुरा महिमानं चक्रुः ।।
श्रथ ते पका दध्युः-'अहो! अयं जावतपस्वी सत्यः, वयं त व्यतपस्विनः' । इति विचार्य ते चत्वारोऽपि केवतिनं कामयामासुः । एवं त्रिकरण विशुध्या मयतां तेषामपि चरमज्ञानं प्रार्बनूव । क्रमात् पंचापि मोदनगरं प्रापुः ।
C
K
-04
www.jainelibrary.org
Jain Education Inter
2
010_05
For Private & Personal Use Only