SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ संसा ॥ ५॥ कंठ्यः । अत्रार्थे कूरगमुकमुनेः प्रबन्धः । स चायम् लव्याख्यानविशालायामेक आचार्यशिष्यो मासपणकपारण एकेन दुखकेन समं बहिमि वजन् प्रमादतो नेकी पादेन हत- १ वान् । तघीय कुलकस्तदा मौनं चकार । ततः प्रतिक्रमणे तत्पापं नालोचितं तपस्विना । तदा कुखकः प्राह-'अहो । तपस्विन् ! तदधं त्रिशुद्ध्या कथं नालोचयसि ?' । स दध्यौ–'अयं पुरात्मा मां साधुसमहं विगोपयति, तदेनं हन्मि'। इति विचिन्त्य तं हन्तुं दधावे । क्रोधान्धोऽन्तराले स्तंनास्फालितो मृत्युमवाप । ज्योतिर्देवो जातोऽसौ विराधितव्रतत्वात् । ज्योतिष्केन्यच्युतः स देवताधिष्ठितः सर्पो दृग्विषाहिकुलेऽजनि । तत्कुलेऽन्ये सर्पा अनालोचितपापोत्पन्न जाति-2 स्मृत्या सर्व थाहारशुधिं कुर्वन्ति । तपोदयायमपि मुनिनवकृतगवेषणमस्मरत् । जातजातिस्मृतिस्तेन सोऽथ प्राणी न जम्मसात् । नवतु मदृशा नेति निर्ययौ दिवसे विलात् ॥१॥ | रात्रावपि प्रासुकं पवनमेवाश्नाति । इतश्च कुंजनृपसुतः सर्पण दष्टो मृत्युमाए । तेन सर्पाणामुपरि क्रोधं वहन्नृपः सर्प-18 हिंसामकारयत् । कश्चित् सर्पहिंसां कृत्वा खाति, तस्य नृपो दीनारं ददाति । तदा केचन साकर्षकविद्यां पठन्ति स्म । एकदा केनचित्तद्विलसमीपे सा विद्या जणिता । तेन स सर्पस्तत्र स्थातुमदमो दध्यौ-मां दृष्ट्वा जीवा मा म्रियन्ताम्' इति विमृश्य पुन्वं बहिः कृतं । हिंसकैस्तचिन्नं । एवं सर्पः सर्वोऽपि शकलीकृतः । अहिर्दध्यौ ॥ ५॥ | "देहदंन्नेन पुष्कर्म तवेदं ननु खंड्यते । रे जीवाधिसहस्वैतां कल्याणायायती व्यथाम् ॥ १॥" ततः स दन्दशूकः कुंजनृपराज्ञीकुझाववातरत् । नागदेवेन नृपाय स्वप्नं दत्तम्-'अतः परं सर्पघातो न कार्यः, तब Jain Education Intern 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy