________________
व्याख्यान
॥
४॥
SACROCHAMARRCOASARA
क्रमाहुस्तपतपोनिरुत्पन्नतेजोलेश्यः मां विजहार । श्रथ स खगोऽपि मृत्वा जिनः संजातः । स विहरन्तं तं मुनिं वीक्ष्य संजातकोपो यथ्यादिना तमतामयत् । जिकुरप्यात्मनोऽनाचारं विस्मृत्य लेश्यया जिनमदीदहत् । जिबोऽपि विपद्य | वापि कानने केसरी जातः । तत्रापि शषिः पुन्चमाछोटयन्तं तममारयत् । तदनु दीपी जातस्तमप्यमारयत् । ततः संमु-|| खधावनाकातसंढं, ततः स्वदेहे दशन्तं फणिनंप्राग्वत्तान् इतवान् साधुः संजातो ब्राह्मणस्ततः । निन्दा कुर्वन् इतः क्वाहो निर्विवेकस्य संवरः ॥१॥ हत्यासप्तकमित्येष निर्ममोऽपि विनिर्ममे । योगीशोऽपीति पापानां कर्मणां दिग्विजृजितम् ॥ ५॥ । हिजो वाणारसीपुर्या महाबाहुर्नृपोऽनवत् । यथाप्रवृत्तिकरणात् शुनकर्मोदयोन्मुखः ॥३॥ है स नृपो गवाहस्थोऽन्यदा कञ्चन संयतं प्रेदय जातिस्मृतेर्जवसप्तकं ज्ञातवान् । 'अहो ! तस्य मुनेरघहेतुकोऽहमजनि इति विमृश्य तस्य तत्परिज्ञानाय श्लोकाध चकार
विहंगः शबरः सिंहो बीपी संढः फणी द्विजः। श्रन्त्याधं पूरयेत्तस्य लक्षमित्युदघोषयत् ॥१॥ है। सर्वे जनास्तं पेतुः । परं श्लोकाध कोऽपि न पूरयति । अन्यदा स एव मुनिस्तत्रागात् । मुनिना गोपेनोजीयमानः श्लोकखमः शुश्रुवे । कणं विमृश्य ज्ञातोत्तरार्ध तमपूरयत्
'येनामी निहताः कोपात् स कथं जविता हहा।'
॥
४॥
_Jain Education intendan2010_05
For Private & Personal Use Only
www.jainelibrary.org