________________
जिनेषु जक्तिमचेता जीर्षश्रेष्ठी वणिग्वरः । कल्पं छादशमं जुक्त्वा क्रमाठिवमुपेष्यति ॥१॥
॥ इत्युपदेशप्रासादे तृतीयस्तंने एकोनचत्वारिंशत्तमं व्याख्यानम् ॥ ३५ ॥
व्याख्यान.
४०
॥३॥
॥अथ चत्वारिंशत्तमं व्याख्यानम् ॥ ४० ॥
।। अथ पञ्चमं जूषणं प्रोच्यते । तीर्थानां सततं सेवा संगः संविग्नचेतसाम् । कथिता तीर्थसेवा सा पञ्चमं बोधिनूषणम् ॥ १॥15 तीर्यते संसारसागरोऽनेनेति तीर्थ श्रीमन्त्रुञ्जयाष्टापदाधिप्रमुखं तस्य नित्यं सेवनाऽनान्तयात्राकरणं चेति शेषः। सविनचेतसां साधूनां संगः संसर्गः । यतःसाधूनां दर्शनं पुण्यं तीर्थजूता हि साधवः । तीर्थ फलति कालेन साधवस्तु पदे पदे ॥१॥ इत्युक्तम् । अतः सुतीर्थसेवनं महते गुणाय कहपते । न पुनरप्रशस्ततीर्थसेवनम् । शेष कंठ्यं । अत्रार्थे प्रबन्धोऽयम्
न श्लाघ्यतीर्थरमलीजवन्ति, जीवा पुरन्तै हेरितैःप्रलिप्ताः। __मिष्टा सुतीर्थे स्नपितापि मातुर्वाग्निस्तनूजेन न तुंबिकासीत् ॥ १॥ विष्णुस्थले परमाईती गोमती सार्थवाही । तस्याश्च गाढमिथ्यादृष्टिगोविन्दः सुतः । मात्रा जैनधर्मे प्रतिबोधितोऽपि
JainEducation InternatimMED10_05
For Private & Personal use only
www.jainelibrary.org