________________
ACCORRECTOR
मिन् ! महे पारणकमद्य कर्तव्यम्' । इत्युक्त्वा गतः । परं प्रजुस्तु नायातः । दितीयेऽह्नि षष्ठपारणकं वितळ जगद्वन्धुं नत्वाऽवोचत्–'हे कृपावतार ! अद्य मदोको मां च पुनातु । तदा मौनेन स्वामी संस्थितः । एवं प्रत्यहमागत्य |2|| जिनेशं निमंत्रयामास । अथ चतुर्मास्यन्ते दध्यौ– अवश्यमद्य जिनपारणकदिनं' । ततोऽवादीत्-“हे पुर्वारसंसाराम-18 दयधन्वन्तरे ! मां कृपालोचनाच्यामवेक्ष्य युष्माजिर्मत्प्रार्थना मनस्यवधार्या" । स्तुत्वेति गृहमगात् । मध्याह्ने स्थालगृही. तमुक्ताफलो वर्धापनाय गृहघारे स्थित इति दध्यौ-"अत्रैष्यन्तं विश्वबन्धुं सपरिन्नदोऽहं वन्दिध्ये । ततो गृहस्यान्तः आनेष्ये । ततो वरान्नपानैः प्रतिवानयिष्ये । शेषमुचरितं धन्यमन्यः स्वयं लोहये” । एवं मनोरथश्रेण्यारूढेन तेन पादशस्वर्गयोग्यं कर्म समर्जितम् । इतः श्रीशलेयोऽजिनवश्रेष्ठिगृहे निवार्थमगमत् । नुक्तकालातिक्रान्तत्वात्तेन कुट्मापा दापिताः । तदानतः पञ्च दिव्यानि जझिरे । जीणश्रेष्ठी पुन्छनिध्वनिं निशम्य दध्यौ-धिङ्माम् , अधन्योऽहं, यन्महे प्रजु यातः' इति ध्यानजङ्गस्तस्याजायत ।
अर्थकदा कस्यचिज्ञानिनो मुनेरग्रे जूपेनोक्तम्-"जगवन् ! मम नगरं धन्यं, यत्र श्रीवीरपारणककारयिता जाग्यवानजिनवश्रेष्ठी वसति” । तदा मुनिनोक्तम्-"मैवं वद । अव्यक्तिस्तु तेन कारिता । परं जावनया: शक्तिं जीर्णश्रेष्ठी व्यधात् । अतः स एव पुण्यवान् ।
किं चान्यद्यदि नाश्रोष्यत्तदासौ देवमुन्दुनिं । ततस्तदैव संप्राप्स्यत् केवलज्ञानमुज्ज्वलम् ॥१॥ इति गुरुवाक्यतो नृपादयो देवगुरुन्नक्तिषु सादराः २५ स्थानं जग्मुः । इति ।
ARRORSCORRC-CG
Jain Education Internet
10_05
For Private & Personal use only
www.jainelibrary.org