SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ संज. 20 PRESIDE ॥ १॥ लोच्य हामणां च कृत्वा कृतचतुर्थप्रत्याख्यानः संध्यायां स्वान्तःपुरस्थपौषधशालायां पौषधं जिघृकुर्गुरूनाकारय- व्याख्यान. ति स्म । यतःजं किंचि अणुठाणं श्रावस्सयमाश्यं चरणहेज । तं करणं गुरुमूखे गुरुविरहे गवणापुरचें ॥१॥ सूरयोऽपि तेनैव वाह्याचारिणा विनयरत्ननाम्ना समं राजकुलमाययुः । नृपो गुरून निवन्ध सूत्रोक्तयुक्त्या पौषधादि । ( च वितत्य ) तैः सह प्रतिक्रमणं विधाय कृतप्रश्रमप्रहरप्रतिलेखनः संस्तारकमास्तीर्य कुर्कुटवत् पादौ प्रसार्य सुष्वाप । सूरयोऽपि धर्ममाख्याय सुषुवुः । अत्रान्तरे स पुष्टात्मा कपटनिया क्षणं सुप्त्वा 'अयमेव पितृवैरनिर्यातनावसरः' इति विचिन्त्य सुप्तस्य राज्ञो गलकन्दरे कंकलोहपत्रिकां न्यधात् । स पापिष्ठः कायचिन्तामिषेण नृपरक्षाददैनरैरनिवारितो, निरगान्नगरादपि जव्येतरः । ततो राज्ञः कंवपीवक्तप्रवाहो गुरूणां संस्तारके आपदां पदमिव साक्षात् पस्पर्श । तस्य । स्पोद्गुरवोऽपि जजागरुः । ततस्तथाजूतं नूपं वीदय दध्यौ-"अहो जिनमतमालिन्यमायुगानुतापाकीर्तिजनकं तेन। पुरात्मना विनिर्मितं, तदर्हदर्शनम्लानिं रक्षामि श्रात्मव्ययात्" । इति निश्चित्य नवचरिमप्रत्याख्यानं विधाय तां कंकपत्रिका कंठे दत्वा सूरयो विपद्य स्वर्ग ययुः । ततो जाते प्रत्यूषे राजकुललोकास्तदमंगलं निरीक्ष्य पूच्चक्रुः, तमेव निनि-5 न्युश्च । पश्चात्स गवेष्यमाणोऽपि क्वापि न लब्धः । तदनु स मुष्टो नंष्वोझायिनी गत्वाऽवन्तीशनृपाने उदायिगृहस्वरूपं । यथाजातं जगाद । तच्छ्रुत्वाऽवन्तीशेन निर्सितः-"धिग्धिक त्वां अपार्थ्यप्रार्थित हीनचतुर्दशीजात अष्टव्यमुख पापिष्ठ ! धर्मबलेन त्वया धर्म कुर्वाणो हतः । इत्थं धर्मविप्लवकारी त्वं गड मजनपदात्” । इत्युक्त्वा निर्वासितः । न । ॥ १॥ OGASCk JainEducation InternationRIC_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy