SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ BARSANA हि क्वापि पापिनां समीहितसिद्धिर्भवति । घादश वर्षाणि यावदागमश्रवणश्रावणधर्मक्रियाकरणादिकं सर्व निरर्थकं जातं । अजव्यत्वात् । अश्रोदायिनृपतिस्तु तादृकियाकौशट्यासेवनात् सुरपुराचरणं बनूव । ताज्ये नन्दनृपोऽजूदिति। । वं श्रीमदायिनो वसुमतीनोक्तुर्नृपस्याखिलं, चित्रं चारु चरित्रमत्र सुतरां कर्णे निधायाजवत् ।। श्रीम.नविधौ बुधाः कुशलतामासूत्र्य संजूष्यतां,सम्यक्त्वं जवतां यथेप्सितरमा सानन्दमालिंगति॥॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंजेऽष्टात्रिंशत्तमं व्याख्यानम् ॥ ३० ॥ ॥ अथैकोनचत्वारिंशत्तमं व्याख्यानम् ॥ ३ ॥ अथ चतुर्थ जूषणं प्रोच्यते। यथाईमईदादीनां यशक्तिरान्तरीयकी । श्रलंकारश्चतुर्थः स्यात् सम्यक्त्वगुणद्योतकः ॥१॥ सुगमः । नावार्थस्तु कामिनीदृष्टान्तेन स्पश्यतेराजपुरेऽमिततेजा नाम नृपोऽभूत् । तत्रैकः परिव्राजको मंत्रवित् विद्यावखेन पौरस्त्रियोऽपहरति । यतः "जं जं पास जुवमणतेणिं, अलिउलसामलकुंतलवेणिं । जालस्थलअहमिससिकरणि, मयणंदोसितोलियसवणि ॥ १॥ *%%AGARCANAGAURANGA R ASE ___JainEducation internata 05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy