SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ - णदेवगुरुवन्दनषडिधावश्यकाचरणपोषधनिर्मापणादिकृत्यैरात्मानं पावयन् अन्तःपुरकारितपोषधागारे निशायां हणं जिनशासनक्रियास्वत्यर्थ कौशट्यशाट्यजनि । अथ रणाङ्गणे व्यापादितस्यैकस्य नृपस्याङ्गजूरेकाकी क्वापि स्थलमलजमानः पितृवैरनिर्यातनार्थमुदायिनृपतिं जिघां-12 सुरुङयिनीपुरमेत्यावन्तीशमसेवत । एकदा स सेवको राजानं व्यजिज्ञपत्- "देव ! श्रीमतां यद्यादेशः स्यात्तदा त्वदरिमुदायिनमहं व्यापादयामि, यदि प्रसद्य यूयं मामकं पैतृकं राज्यं साहाय्यं विधाय दापयत” । इति तचः श्रुत्वा जहर्ष । नृपः । ततः स नृपस्तघचः स्वीकृत्य तस्मै च शवलं दत्वा तं प्रेषितवान् । स राजसूनुरुदायिनः सेवकोऽजूत् । नित्यं 8 | निजाण्यन्वेषयति, परं तानि स कदापि नाससाद । नृपौकसि सर्वदाऽस्खलितगमनाऔन मुनीनेव ददर्श । ततः स उदायिनो राजकुले प्रवेशार्थी गुरून् वन्दित्वा विज्ञपयामास-'जगवन् ! मामनुगृहाण संसारविरागिणं निजदीक्षादानेन । तेऽपि महात्मानस्तदनिप्रायमजानानास्तं दीक्षितवन्तः । सोऽपि तदा कंकपत्रासिपुत्रिकां क्वापि संगोप्य मायया पादश-| वर्षाणि ब्रतपर्यायं पालयामास । दत्तं प्रधानं श्रामण्यं न तस्यालदि केनचित् (जावना)।सुप्रयुक्तस्य दंजस्य ब्रह्माऽप्यन्तं न गवति॥१॥ अस्थिरचित्तस्य तस्यानन्यमनसस्तादृग्वतं पालयतोऽपि कृपारसेन रोममात्रमपि न जिन्नं मुजशैलस्येव । एकदा सूरयः पाटलीपुरमैयरुः । तदनूदायिनृपो गुरुं नत्वा व्याख्यानं शुश्राव । अन्यदा पर्वदिने राजा प्रातरुत्थाय विधिनावश्यकपूर्व13 मष्टप्रकारपूजया जिनमत्यर्च्य गुरूणां पुरो दिनवत्यधिकचतुःशतस्थानकोपशोनितपादशावर्त्तवन्दनकं दत्वाऽतिचाराना 04 AUGUAGRAMGAOACC4 AGR54 1 www.jainelibrary.org __Jain Education InternationC For Private & Personal use only _05
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy