SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ C मुलिं स्वमुखे निधाय तावत्तस्थिवान् , रोदनादवतस्थे नवान् यावत् । इत्थं रात्रिंदिवं कुर्वाणो मया निवार्यमाणोऽपि व्याख्याननास्थात्तव स तातः" । इति श्रुत्वा संजातपश्चात्तापः कोणिको जनकं पञ्जराउन्मोचयितुं दंझमादाय यावशावति स्म,8] ३० तावलेणिकजूपस्तमुवीकृतदनं कृतान्तमिवायान्तमालोक्यापमृत्यो तस्ताखपुट विषमास्वाद्य विपेदे । ततः कोणिकः स्वइष्टचेष्टितं निन्दन पितुः स्नेहं स्मरन् सुतरां विललाप । अन्वहं महामुःखमनुत्नवन् मंत्रिनिश्चंपानगरी राजधानी कुर्व-2 निर्गतशोकः कोणिकश्चक्रे । ततः कोणिको दक्षिणजरतार्धपान क्रमेण विजित्य स्वबलात् कृत्रिमचतुर्दशरत्नानि कृत्वा-13 ऽहं त्रयोदशमश्चक्रवर्ती जरते संवृत्त इति वदन वैताड्यजूधरस्य तमिस्रायाः कन्दरायाः कपाटसंपुटं दंमेनाताम्यत् ।। ततः कृतमाखदेवेन संजातकोपेन ज्वालया स नृपो लस्मसाच्चक्रे । अथ तद्दहने वृत्ते मंत्रिजिस्तत्पट्टे श्रीमानुदायी बालो ऽप्यन्यपिच्यत । सोऽपि पितुः स्नेहमनुस्मरन् सशोक श्रास्ते । तलोकापनोदाय सचिवैरन्यां राजधानी चिकीर्षुनिनिमि-18 पत्तवेदिनः सूत्रधारा राजदेत्रशुपये प्रस्थापयाञ्चक्रिरे । तेऽप्युदयिनीमवनी गवेषयन्तो गंगातटस्थापिकासुतमहामु निक रोटिनुवि पाटलीतरु स्वयमागत्यपतत्पतङ्गस्वादनखालसवदनान् कीरान् निरीदय विमृष्टवन्तः- "यथाऽमी शलजाः काराणामाहारार्थमागचन्ति, तथैतन्नगरस्वामिनो वैरिश्रियोऽनायासेन जोग्यतामुपयास्यन्तीति” विमृश्य तत्रैव राज-18 धान्याः सूत्रं दत्वा पाटलीतरुनाम्ना पाटलीपुरमित्यजिधां व्यधुः । तत्र श्रीउदायी नृपः स्वयमेवैत्य राज्यं पालयति स्म ।[10000 स्थानस्थस्यापि तस्य प्रतापतपनोदयसहनेऽक्षमा वैरिणो घूकत्वं ययुः । स दिने दिने दानधर्म चिरंतनं विततार धरायाम् । अन्यच्च स सद्गुरुचरणमूलोपात्तपादशवतखंफनाय कुतोऽपि न प्रावर्तत । स दृढसम्यक्त्वश्चतुष्पा चतुर्थकर ASSSSSSS ___JainEducation Internation o05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy