________________
Jain Education Internat
॥ श्रथाष्टात्रिंशत्तमं व्याख्यानम् ॥ ३० ॥ । अथ तृतीयं भूषणं प्रोच्यते । कौशल्यं विद्यते यस्य क्रियास्वावश्यकादिषु । द्वितीयेतरमाचर्यमेतत्सम्यक्त्वभूषणम् ॥ १ ॥ सुगमः । त्रार्थे तदायिनृपस्य ज्ञातम् -
राजगृहे stunts स्त्रिया पद्मावत्या पूर्णमासे सुतः प्रसूतः । तस्याङ्गजुव उदायीति नाम विदधे । अन्यदा वा मोरुमूले उदायिनं निवेश्य जोजनायोपाविशदिशामीशः । अर्धमुक्ते स बालः सधिरामिव मूत्रधारामसूत्रयत् नाजनान्तराले । राजापि वात्सल्यवशतो न तं मनागपि चालयामास 'मा जूदस्य मूत्रनिरोधेनगदसंभवः' इति मत्वा । ततः स्तन्मूत्रसंसक्तं जोजनं करेणोत्सार्य तथैव रसवतीमास्वादयामास । श्रहो मोहविलसितम् । अथ च स्नेहमोहितो महीपतिस्तस्मिन्नवसरे स्वमातरं चेलणादेवी मवादीत् -"अंब ! यादृक् स्नेहोऽमुष्य सुतस्य विषये ममास्ति, न तादृक् कस्या - प्यभूत् जवति जविष्यति च । इति श्रुत्वा चेलणापि स्माह - " किं कियांस्तव स्नेहोलासः ? यादृक् त्वद्विषये तव पितुरासीत्तस्य कोव्यंशोऽपि तव न त्वत्तनये" । 'मातः कथं' इति कोशिकेनोक्ता सा प्रोचे - " वत्स ! गर्भस्थे त्वयि पितुरंत्रास्वाददोहदो ममाजनि । तस्मिन् दोहदेऽजयकुमारेण पूरिते 'पितुरनर्थहेतुरयमङ्गजः' इति जातमात्रस्त्वं मया परिष्ठापयांचक्रे निजोद्यानावनिकायां । तत्र कुर्कुटेन तव कनिष्ठांगुलिः पिठाग्रेण विश्वा । सा च कृमिपातेन पूय क्विन्नानूत् । तस्मिन् क्षणे ज्ञातवृत्तस्त्वत्पिता मां निर्भर्त्स्य त्वां वनादानीय स्नेहपरवशो मुक्तापरराजकार्यः कथमप्य तिष्ठन्तं त्वां विलोक्य त्वद
10 05
For Private & Personal Use Only
www.jainelibrary.org