________________
स्तंभ. ३
॥ ७८ ॥
Jain Education Internatio
तत्र चावसरे निःपुत्रो नृपो मृतिमाप्तवान् । प्रधानादिकृतपंचदिव्यानि सुरोत दिने तस्य राज्यं ददुः । तस्य साम्राज्ये जातेऽपि केचिदाज्ञां न मन्यन्ते कर्मकरत्वात् । ततः -
देवपालोऽपि तं देवमुपेत्येति व्यजिज्ञपत् । श्रलमेतेन राज्येन वरं नृत्यत्वमेव मे ॥ १ ॥ देवोऽन्यधात्कुंनकारपार्श्वे मृन्मयह स्तिनम् । कारयित्वा तमारुह्य व्रजेस्त्वं राजपाटिकाम् ॥ २ ॥
देवपालेन तथा कृते दिव्यानुभावतो मृन्मयस्तंबेरमो गंध सिन्धुरवत् व्रजन् पथि जनानां विस्मयं चकार । तदनु सर्वे तदाज्ञां स्त्रीचक्रुः । पूर्वश्रेष्ठिनं नृपः प्रधानपदे न्यवेशयत् । ततस्तद्विवं निजकारिते तुंगप्रासादे संस्थाप्य त्रिकाल जिनाच कुर्वन् जिनशासनप्रजावनामकरोत् । अथ नृपः प्राच्यनृपसुतां परिणीतवान् । एकदा सा वातायनस्था कंचिद्धं नरं काष्ठान्युवहन्तं वीक्ष्य ह्मापतेः पुरो मूर्छा गता । शीतोपचारेण चैतन्यं प्राप्ता । ततस्तं वृधमाकार्य नृपस्य पुरतः सा स्वस्वरूपं जगाद - " हे स्वामिन्! अहं गतजवे एतस्यैव प्रियाजूवम् । एतद्विवार्धनादत्र नवे राजन् त्वत्प्रिया जाता । प्रागूनवे मयाऽस्य बहूक्तं, श्रपि नानेन धर्मोऽङ्गीकृतः । तेनाद्याप्यस्येदृश्यवस्था दृश्यते" । तच्छ्रुत्वा वृद्धोऽपि किञ्चिधर्मरतोऽभवत् । अथ देवपालः परमात्मपूजाप्रजावनादि निस्तीर्थकृत्कर्म बबन्ध । प्रान्ते प्रव्रज्यामादाय स्वर्गजागनूत् । कमात्रमपि तादृशे जवे वाजिवारणचमूयुतराज्यम् । प्राप्य तमितप्रजावनाद् देवपाल इति तैर्थ्यमार्जयत् ॥ १ ॥ ॥ इत्युपदेशप्रासादे तृतीयस्तं सप्तत्रिंशत्तमं व्याख्यानम् ॥ ३७ ॥
10_05
For Private & Personal Use Only
व्याख्यान
३७
॥ ७ए ॥
www.jainelibrary.org