________________
॥ अथ सप्तत्रिंशत्तमं व्याख्यानम् ॥ ३ ॥
। अथ वितीयं जूषणमाह। अनेकधर्मकार्येण कुर्यात्तीर्थोन्नतिं सदा । प्रनावनाख्यं यं द्वितीयं सम्यक्त्वाचूषणम् ॥ १॥
सुगमार्थः । जावार्थस्तु देवपाखजूपालप्रबन्धादवसेयःअचलपुरे सिंहनृपमान्यो जिनदत्तश्रेष्ठ । तस्य नृत्यो देवपालः सर्वदा कानने गोकुलं चारयति स्म । अन्यदा पर्जन्यकाखे सरितस्तटे युगादिजिनमार्तमबिंब व्यलोकत । ततः स तृणकुटीरं कृत्वा मूर्ति सुमनोचिरन्यर्च्य मध्ये निवेश्येति नियमं जग्राह-प्रत्यहं विजुनक्तिमृते न मया लोक्तव्यं' । ततो निजास्पदं जगाम । एकदा वर्षारंजेण नद्याः पूरे जाते तत्र गन्तुमशक्तः सशोकः स्वगृहे तस्थौ । तदा श्रेष्ठिना प्रोक्तः-'नो ना! अस्मद्हाबिंबान्येव पूजय' । तवाक्येन कृतजिनपूजोऽपि स कर्मकृन्न हुंक्ते स्म । अथाष्टमेऽह्नि कृशीजूते पयःप्लवे प्रगे पूजार्थे ययौ । तत्र चैत्यान्तिके जयंकरं । सिंहं दृष्ट्वा तं शृगासवदवगणय्य देवं प्रपूज्यावोचत्"त्वदर्शनं विना स्वामिन् ममानून सप्तवासरी । अकृतार्था यथारएयनूमिरुहफलावलिः ॥ १॥"| । इति तत्सत्त्वजक्तियां प्रीतो देवो जगौ-'जा श्वजीष्टं वरं वृणु'। देवपालोऽन्यधापाज्यं मह्यं देहि सुरोऽब्रवीत् । सप्तमे दिवसे राज्यं तव जावि न संशयः ॥ १॥
8.प्रा.१४ Jain Education Interation
For Private & Personal Use Only
www.jainelibrary.org