________________
॥७
॥
RRRRRRRRRR
तुर्जुजः कमनीयकामिनीजिवृतो मधुसूदनो जझे। चतुर्थे वासरे समवसरणस्थ तीर्थकररूपं विधाय चतुर्थे गोपुरे तस्थौ । । व्याख्यान. तथापि सा नंतुं नागात् । ततस्तत्समाकरणाय कश्चिन्नर प्रेषीत् । सा तं नरं प्रत्युवाच-"जो जब ! नायं जिनः | ३६ कोऽपि कार्पटिकः पञ्चविंशतितमजिनाख्यया खोकान् वश्चयति" । एवं मनागपि सा न चचाख । ततोऽम्बमः श्रायवेष
जुत्तद्द्वह आगत्य तया कृतबहुसन्मानस्वां प्राह-“हे सुखसे त्वं पुण्यवत्यसि । यतो मदास्येन परमात्मा स्वयं धर्महासानं ददाति" । एवं श्रुत्वा समुत्थाय सा जक्त्या प्रतुं स्तौति स्म
"मोहमलबलमर्दनवीर, पापपंकगमनामलनीर ।
कर्मरेणुहरणैकसमीर, त्वं जिनेश्वरपते जय वीर ॥१॥" . इत्यादिस्तुतिं कुर्वती तां प्रशस्य स स्वस्थाने गतः । सा सुखसा शीखगुणैः शोजमाना धर्ममाराध्य स्वर्ग जगाम । ततश्चयुत्वाऽत्रैव नरतखो नाविन्यां चतुर्विशती निर्ममाख्यः पञ्चदशमो जिनो जविष्यति ।
श्रुत्वैवं सुखसाचरित्रमनघं श्रीवर्धमानप्रजोः, स्थैर्योदार्यमहार्थतापरिगतं विश्वत्रयाश्चर्यदम्। हा नव्या यूयमपि प्रथां नयत तक स्थिरत्वं यथा, सम्यक्त्वेन विजूषिताः शिवरमाश्लेषात्सुखं विन्दत॥१॥
॥ इत्युपदेशप्रासादे तृतीयस्तंने षट्त्रिंशत्तमं व्याख्यानम् ॥ ३६॥
SSSSSSSSSCCCC
||gon
Jain Education Internat
1 010_05
For Private & Personal use only
www.jainelibrary.org