________________
-
व्याख्यान.
३६
CREACHER
स्तंज तं देवं सस्मार । तदा स सुरो व्यथा संहृत्य प्राह-“त्वयाऽकार्य कृतं, तेन तव युगपवात्रिंशत्पुत्रा जविष्यन्तिII परं झात्रिंशदप्येते समानायुष्कतावशात् । समकालं विनंदयन्ते फुलॅध्या नवितव्यता ॥१॥
यतः-गुणानिरामो यदि रामनसो, राज्यैकयोग्योऽपि वनं जगाम।
विद्याधरश्रीदशकन्धरश्च, प्रनूतदारोऽपि जहार सीताम् ॥ २॥” । | इत्युक्त्वा देवो गतः। अथ पूर्णे काले सा घात्रिंशतं सुतान् प्रासूत । ततो नागस्तेषां जन्मोत्सवं चक्रे । क्रमात्ते
यौवनं प्राप्ता नृपोपजीविनो वजूवुः । द इतः श्रेणिकश्चेटकपुत्रीसुज्येष्ठारूपं चित्रन्यस्तं तापसीसमानीतं दृष्ट्वा तामङ्गीकर्तुकामोऽजूत् । तदाऽनयो गान्धिकवे
षेण तत्र गत्वा जूपान्तःपुरपार्धे आपणमममयत् । यदा सुज्येष्ठाचेटी तत्र क्रयाणकं गृहीतुमागवति, तदाऽनयः श्रेणिकरूपपट्टे पूजयति । चेच्या अन्यदा पृष्टः-'कस्येदं रूपं ? | तेन 'श्रेणिकस्येत्युक्तं' । सा चित्रफलकं गृहीत्वा सुज्येष्ठाया श्रदर्शयत् । ततः सुज्येष्ठा पञ्चवाणात जगौ-तथा त्वं कुरु, यथा मम स पतिः स्यात् । चेट्याऽजयस्याने नक्तं । ततस्तेन तदन्तःपुरतः पितुर्नगरं यावत् सुरंगां कारयित्वा पितु पितम्-'अमुकदिने त्वया सुरंगपणेनागन्तव्यं । ततो नृपे समागते सुज्येष्ठा यावच्चलितुकामाऽजूत्तावच्चेलणापि जगौ'ममापि स एव स्वामी' । ततो अपि पुन्यौ तन्मुखे समागते । कियहूरं गतेषु तेषु सुज्येष्ठा स्वरत्नकरमकग्रहणाय गमनोत्सुकाऽवक्-'नगिनि ! मां विनाऽने न गन्तव्य' । इत्युक्त्वा सा गता ( करएमकानयनाय ) । इतः सौलसेया नृपं प्राहुः
GANGACASSACROSS545
R ORSCOLOCA-
॥
७
॥
4
JainEducation Internati
o 10_05
For Private & Personal use only
www.jainelibrary.org