________________
३६
॥
६॥
निवृत्तं, मुञ्च शखनोचितोद्यम, चिरं जैनधर्म कुरु " । इति नृपं सान्त्वयित्वा सूरिः स्वाश्रयमाप । एकदा राजा सूरिः व्याख्यान पृष्टः-'जगवन् ! को मे पूर्वजवः' । ततो गुरुः प्रातरितीवचसा तं पाह-हे जूप! शृणु । त्वं काखिजरगिरेस्तटे
शाखदुमाधोजागे उपवासान्तरितजोजनस्तपस्वी सार्धवर्षशतं घोरं तपस्तत्वायु प्रान्ते राजाजूः । अयापि तत्तरोरघस्त्वद बाटाः सन्ति” । इति श्रुत्वा नृपो जटा थानाययत् । तदृष्ट्वा जातप्रत्ययः परमाईतो बजूव । ततो गुरूपदेशान्महता ।
विस्तरेण सिझगिरियात्रां कृत्वा दिगंबरगृहीतं गिरिनारतीर्थमवाखयत् । क्रमेण राज्यं प्रपाट्य नमस्काराराधनपर उत्त-15 मार्थमसाधयत् । कविसनामार्तमः सूरिरपि निर्जरस्थानमखंचकार । विशेषेणार्य संबन्धः पूर्वसूरिकृतचतुर्विंशतिप्रबन्धप्रकरणतो शेयः।
पुर्बोध्यमाम नृपतिं प्रबोध्य, द्विजाः कवित्वादिगुणैरधाकृताः। प्राज्ञेषु चक्री बपजाष्टिसूरिराद, कृत्वोन्नतिं प्राप दिवौकसां सुखम् ॥१॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने पञ्चत्रिंशत्तमं व्याख्यानम् ॥ ३५॥
॥ श्रथ षट्त्रिंशत्तमं व्याख्यानम् ॥ ३६ ॥
। श्रथ पञ्चजूषणवक्तव्यतायामाचं जूषणं लिख्यते । धर्माङ्गान्ये जिर्जूष्यन्ते जूषणानीति कथ्यते । सुरादिन्यो ह्योन्यत्वं तत्रायं स्थैर्यजूषणम् ॥१॥
___JainEducation inter0
201005
For Private & Personal Use Only
www.jainelibrary.org