SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ कृपया निष्पद्यमानसौधनारपट्टे निशि खटिकया प्रतिबोधकाव्यानि लिखितानि । यथा “शैत्यं नाम गुणस्तवैव जवति खाजाविकी स्वछता किं ब्रूमः शुचितां जवन्त्यशुचयस्त्वत्संगतोऽन्ये यतः । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १ ॥ लकि जेए जणे मइलिइ नियकुलकमो जेणं । वि जीए तं नकुलीणेहिं कायध्वं ॥ २ ॥” इत्यादि । प्रातः मामोऽपि तत्सदनं प्रेक्षितुं ययौ । अपश्यच्च तानि पद्यानि । व्यमृशच्च - " मम मित्रं विना कोऽन्य एवं बोधयेत्, इदानीं कथमास्यं दर्शये ? धिग्मे जन्म सकलंक" । इति ध्यात्वा यावदग्नौ प्रविशति तत्रैव तावत् राजलोकान्यर्थनयागत्य गुरुर्जगाद - "राजन् ! चित्तेन निवऊं कर्म चित्तेनैव विमुच्यते । यघा स्मार्तादीन् पृष्ठ । स्मृत्यादि - ध्वपि पापत्या गोपाया निहिताः” । राज्ञा स्मार्ता आहूताः । ते प्रोचुः यः पुत्तलिकां वह्निध्मातां तद्वर्णरूपिणीम् । श्राश्लिष्यन् मुच्यते सद्यः पापाचंगाली संजवात् ॥ १ ॥ इति श्रुत्वा तदालिंगनाय नृपः सोऽभूत् । तदा गुरुणेति प्रोक्तं - " नृप । त्वया संकल्पेन कृतं पापं पश्चात्तापेन Jain Education Inter 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy