________________
व्याख्यान.
॥१५॥
धर्मस्य गुरुरदर्शयत् । धर्मेण दूतः पृष्टः–'तव नृपः कीदृयूपः " स जगौ-'योऽयं स्थगीधरस्तादृगस्ति' । ततः- | मातुलिंग करे वित्रत् सैष पृष्टश्च सूरिणा। करेते किं स चावादीत् 'बीजोरा' इति हि स्फुटम् ॥ १॥
दतेन चाढकीपत्रे दर्शिते गुरुराह सः । स्थगीधरं पुरस्कृत्य तुअरिपत्रमित्ययम् ॥२॥ है। इत्येवं श्लिष्टेऽर्थे उक्तेऽपि जुत्वेन धर्मेण न ज्ञातम् । तत उचायामो राजवेश्यागृहे कंकणं दत्वाऽवसत् । प्रातस्त
हान्निर्गत्य वितीयं कंकणं राजघारे मुक्त्वाऽगात् । श्तो गुरवो धर्मस्य पुरः प्रोचुः–'हे नृप ! नः प्रतिज्ञा पूर्णा, अथर
वयं यास्यामः' । कथमिति राज्ञोक्ते 'श्राम आगछत्' इत्यादिस्वरूपं यथाजातमवदत् । तावकारवधूप्रतिहारान्यां है। कंकणे राज्ञोऽग्रे मुक्त। ततो धर्मः प्राह-गुरो!अहं वाहितो वचनबलात्' ।ततो नृपमापृलयामेन सह सूरिगोपशैलमगमत् । | अन्यदा तत्र गायकवृन्दमाययौ । तत्रैकां मातंगीबालां वाग्मञ्जुलं गायन्ती दृष्ट्वा मदनज्वरात श्राम उवाच"वक्र पूर्णशशी सुधाऽधरखता दन्ता मणिश्रेणयः, कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातपुमः।। वाणी कामघा कटादलहरी सा कालकूटबटा,तत् किं चन्द्रमुखि त्वदर्थममरैरामन्थि पुग्धोदधिः॥१॥"| | सूरिणा ध्यातम्-'महतामपि कीदृग्मतिविपर्यासः ? ' । तत उचिता सजा । त्रिनिर्दिनैजूंपेन पुरस्य बहिः सौधः का-1 रितः 'मातंग्या सहात्र वसामीति' बुद्ध्या । तदजिप्रायज्ञो गुरुदध्यौ-'नारकहेतुं कुमार्ग न सेवतेऽसौ तथा कुर्वे' । इति ।
१ आढकीपत्रं भाषायां तुवेरनुं पत्र.
Jain Education Interne
2010_05
For Private & Personal use only
www.jainelibrary.org