________________
-5
CONGRESSANSAR
निषिध्य पिता स्वयं शत्रून् हन्ति । ततोऽम्बामनापृच्छयात्रागमम्” । तत् श्रुत्वा 'अस्य मानुषं तेजो न, किंतु कोऽपि देवांशोऽयं' इति ध्यात्वा गुरुणोचे-वत्स ! अस्मत्पाघे तिष्ठ' । ततः स तत्र स्थितः प्रत्यहमनुष्टुप्सहस्रं पठति । तुष्टो गुरुः तत्पितरौ प्रार्थ्य तमदीक्ष्यत् । तदा पित्रोरन्यर्थनया तस्य बप्पनहिरिति नामाकरोत् । अन्यदा गुरुदत्तदेवीमंत्र-131 जापात् सरस्वती तस्मै वरं दत्वा तिरोऽधात् । अन्यदा देवकुलस्थबप्पनटेरन्यणे गोपगिरेशस्य यशोवर्मनृपतेः पुत्र | आमः पितुः शिदावशात् क्रुधः समागात् । तत्र च स देवकुले बप्पट्टिपार्थे प्रशस्तिकाव्यानि वाचयामास । ततस्तेन सममुपाश्रय आगतः । गुरुणा पृष्टः स श्रात्मनः संबन्धं जगौ, खट्टिकया च स्वं नाम आम इति ज्ञापितम् । ततो गुर्वा-| झया स वप्पट्टिना समं शास्त्राणि पपाउ । अन्यदा स मित्रं बप्पट्टि प्रोचे-राज्यं चेलप्स्ये तदा तत्तुन्यं दास्ये। ततः कियता कालेन प्राप्तराज्येनामेन बप्पनद्रिस्तत्राकारितः । राजा तस्य सिंहासनं दापितं, तदा मुनिर्जगौ-अस्माकं
रिपदे जाते सिंहासनं कटप्य' । ततो राज्ञा गुरुपाद्ये तस्य सूरिपदं दापितम् । एकदा नृपः सूरि प्राह-'स्वामिन् ! 15 ६ राज्यं गृहाण' । सूरिः प्राह-'राजन् ! वयं देहेऽपि निःसंगाः, किं कुर्मो राज्येन ? । तच्छ्रुत्वा चमत्कृतो राजा गुरूप-18 देशादष्टोत्तरशतहस्तोन्नतं प्रासादं कारयामास, तत्र च तेन जात्यसुवर्णाष्टादशनारमिता श्रीवीरप्रतिमा स्थापिता । अन्यदाऽन्तःपुरे म्लानमुखीं ववनां दृष्ट्वा राजाह समस्यां सूरये
"श्रज वि सा परितप्प कमलमुही अप्पणो पमाएण।"
-CARRESTRATION:
Jain Education Int
2 010_05
For Private &Personal Use Only
www.jainelibrary.org