________________
॥ अथ पंचत्रिंशत्तमं व्याख्यानम् ॥ । श्रथ द्वितीयं सातिशयं कविं स्तौति ।
सातिशयाढ्य काव्यानां जाषणे कुशलीजवेत् । स ह्यत्र शासने ज्ञेयो विस्मयकृत्प्रजावकः ॥ १ ॥ स्पष्टः। छात्रार्थे मानतुङ्गसूरेः प्रबन्धोऽयम् - धारायां मयूरबाणाख्यौ जावुकशाखको पंकितौ मिथः स्पर्धमानौ निजविषत्तया नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्वाणो जामिमिखनाय तगृह आगतः । निशि द्वारि प्रसुप्तः । जावु केन पलीं प्रति मानत्यागायोक्तं तद्वाणोऽशृणोत् । यथा
" गतप्राया रात्रिः कुशतनु शशी शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्मिंत श्व । प्रणामान्तो मानस्त्यजसि न तथापि कुधमहो"
इति श्रुत्वा द्वारस्यो बाण आह
"कुचप्रत्यासत्त्या हृदयमपि ते चंकि कठिनम् ॥ १ ॥
इति प्रातृमुखात्तुर्य पदमाकर्ण्य क्रुद्धा सत्रपा सा 'कुष्ठी जव' इति तं शशाप ( संक्रान्तः काये कुष्ठः ) पतिव्रतात्वात् । प्रातर्नृपसजायां द्वयोर्मिखितयोर्मयूरेण 'कुष्ठी' इति तस्मै प्रोक्तम् । तच्छ्रुत्वा वाणः सत्रप उत्याय नगरसी नि स्तंनमारोप्य खदिरांगारपूर्णमधः कुंरुं विधाय स्तंनाग्रवर्तिसिक्के स्वयमधिरूढः सूर्य तुष्टाव । तत्र प्रतिकाव्यप्रान्ते एकैकं सिक्ककदव
उ. प्रा. १३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org