SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचत्रिंशत्तमं व्याख्यानम् ॥ । श्रथ द्वितीयं सातिशयं कविं स्तौति । सातिशयाढ्य काव्यानां जाषणे कुशलीजवेत् । स ह्यत्र शासने ज्ञेयो विस्मयकृत्प्रजावकः ॥ १ ॥ स्पष्टः। छात्रार्थे मानतुङ्गसूरेः प्रबन्धोऽयम् - धारायां मयूरबाणाख्यौ जावुकशाखको पंकितौ मिथः स्पर्धमानौ निजविषत्तया नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्वाणो जामिमिखनाय तगृह आगतः । निशि द्वारि प्रसुप्तः । जावु केन पलीं प्रति मानत्यागायोक्तं तद्वाणोऽशृणोत् । यथा " गतप्राया रात्रिः कुशतनु शशी शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्मिंत श्व । प्रणामान्तो मानस्त्यजसि न तथापि कुधमहो" इति श्रुत्वा द्वारस्यो बाण आह "कुचप्रत्यासत्त्या हृदयमपि ते चंकि कठिनम् ॥ १ ॥ इति प्रातृमुखात्तुर्य पदमाकर्ण्य क्रुद्धा सत्रपा सा 'कुष्ठी जव' इति तं शशाप ( संक्रान्तः काये कुष्ठः ) पतिव्रतात्वात् । प्रातर्नृपसजायां द्वयोर्मिखितयोर्मयूरेण 'कुष्ठी' इति तस्मै प्रोक्तम् । तच्छ्रुत्वा वाणः सत्रप उत्याय नगरसी नि स्तंनमारोप्य खदिरांगारपूर्णमधः कुंरुं विधाय स्तंनाग्रवर्तिसिक्के स्वयमधिरूढः सूर्य तुष्टाव । तत्र प्रतिकाव्यप्रान्ते एकैकं सिक्ककदव उ. प्रा. १३ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy