________________
३४
अत्रान्तरे मालपुरे धनश्रेष्ठी जैनः । तस्य सिधाख्यः पुत्रो द्यूतकारैर्गयां निक्षिप्तः । पिता तद्देयं दत्वाऽमोचयत् । व्याख्यान. ततस्तं सर्वकार्याध्यहं कृत्वा पर्यणाययत् । अथ सिजश्रेष्ठी कार्याणि समाप्य वासमन्दिरेऽतिकाले एति । एकदाऽस्य प. पानीमातरौ निजाणेऽतिकाले घारमागतं तं समाहतुः--'यत्रेदानी घाराण्युद्घाटितानि स्युस्तत्र व्रज' । तन्त्रूत्वा स पुर्या है।
मुपाश्रये गतः। तत्र च दीक्षां खली । तत्र सूरिपार्थे जैनशास्त्रं पठित्वा विशेष न्तिके ब्रजन्तं तं हरिजपः प्राह--"बौधसंगेन यदि तव मनःपरावर्तो जवेत्तदाऽस्मक्षेषमत्रागत्यास्माकं ददीथाः" । तदनेनोरीचक्रे । पश्चात् स बौशान्तिकं गत्वा पपाउ । तत्र बौद्धैः कुतर्केण तस्य मनः परावर्तितम् । ततो वेषं दातुं सूरिपाच आगतः । सूरिणा युक्त्या धर्मे स्थिरीकृतः । तदा बौद्यवेषं दातुं तदन्तिके गतः । तत्र बौद्येयुद्राहितः सूरिपार्श्वे आगतः एवं त्रिसप्तकृत्वो जाते गुरुर्दध्यौ-'मा वराकस्यास्य कुदृष्टिना बुर्गति यात्' इतिध्यात्वा सूरिः सतको खलितविस्तरां | रचयित्वा तस्मै ददौ । तेन तुष्टः स निश्चलमनाः पाह
"नमोऽस्तु हरिजमाय, तस्मै प्रवरसूरये । मदर्थ निर्मिता येन वृत्तिललितविस्तरा ॥१॥" ततस्तेन सिचर्षिणा षोडशसहस्रमिता उपमितिलवप्रपञ्चकथाऽरचि । ततः क्रमेण सूरिदिवं प्राप।
निर्मापणे शास्त्रनिशांतक्लर्निर्मातृतुल्यो हरिजपादः। त्यक्त्वा कुदेवं गुरुदेव पूज्यः सोयबतानः कवितासु शक्तिम् ॥१॥
॥ इत्युपदेशप्रासादे तृतीयस्तंने चतुत्रिंशत्तमं व्याख्यानम् ॥
का
॥७३॥
Jain Education Internaul 2010_05
For Private & Personal use only
www.jainelibrary.org