SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ CONSORRIGA AROSAROSARSAACANCIES | एकदा हंसपरमहंसौ सूरिन्योऽधीतशास्त्रौ प्रोचतुः--"जगवन् ! बौद्यशास्त्ररहस्यं गृहीत्वा बौघा जेष्यन्ते, श्रत श्रावां तत्र यास्यावः” । सूरिराह-वेषान्तरं कृत्वा व्रजतम्' । तौ तथा कृत्वा तत्र गत्वा बौधशास्त्रमर्मज्ञावजूताम् ।। एकदा बौधेन तौ क्रियातः श्वेतांबरौ ज्ञात्वा तयोरुपलक्षणाय बात्रेषु पठत्सु निश्रेण्याः सोपानके खव्या(ट्टिकया)हद्विवं लिलिखे । ततोऽवतरणसमये सर्वे बिंबोपरि पादौ दत्त्वोत्तीर्णाः । तौ तु प्रतिमाकंठे रेखात्रयाकं कृत्वोत्तीणौँ । ततः सनया पुस्तकं लात्वा नष्टौ । ततः सौगतेन राज्ञः सैन्यं तत्पृष्ठे प्रेषितम् । हंसेन बहु सैन्यं हतं । ततः सैन्येन बहूजूय हंसो | हतः । अपरस्तु चित्रकूटासन्ने नंष्वा सुप्तो निहतः । तविज्ञातवृत्तैर्गुरुजिः सकोपं तप्ततैले कटाहे चतुश्चत्वारिंशदधिकचतुर्दशशतवौधा होतुमाकृष्टाः मंत्रशक्त्या । गुरुजिरयं वृत्तान्तो ज्ञातः । ततस्तत्प्रतिबोधाय गुरुणा घौ साधू सू रिसमीपे | पेषितौ । तान्यामिमा गाथा दत्ताः सूरीणाम् । यथा-- “गुणसेणथग्गिसमा सीहाणंदी य तहा पियापुत्ता सिदिजालिणिमाइसुश्रा धणसिरिमो अप्पाईनका जय विजया य सहोअर धरणोलछी श्र तह पई नका।सेणविसेणा पित्तिश्रउत्ता जंमंमि सत्तमए ॥२॥ गुणचंदबाण सत्तरसमरा इत्थ गिरिसेणपाणो उ। एगस्स त मुस्को एंतो बीअस्स संसारो ॥३॥ जह जलजलई लोए कुसत्यपवणाहर्ज कस्सायग्गी। तञ्चितं जिणवयणं, अमिअसित्तो वि पजासई॥॥" इति श्रुत्वा सूरिः पापानिवृत्तः । चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थान् हरिजप्रसूरिः प्रायश्चित्तपदे चकार । R RC-RRORE For Private & Personal Use Only www.jainelibrary.org Jain Education Inter
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy