SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ | कंठ्यः । नवरं कविविधा । सद्भूतार्थकविरसद्भूतार्थकविश्वेति । तत्र प्रथमो जिनमतरहस्यानिशतया सद्भूतार्थशास्त्रसं-व्याख्यान दलकः । यथा श्रीहेमचन्प्रसूरिस्त्रिषष्टिशलाकानरचरित्रव्याकरणादित्रिकोटिग्रन्थकृत् । तथोमास्वातिवाचकपुंगवस्तत्त्वा दिपञ्चशतप्रकरणप्रणेता । तथा वादिदेवसुरिश्चतुरशीतिसहस्रश्लोकमितस्याघादरत्नाकरकृत् । चतुश्चत्वारिंशदधिकच॥१॥ तुर्दशशतमितग्रन्थप्रणेता च श्रीहरिजननरिः । तज्ज्ञातं चेदम्- . IT चित्रकूटे हरिजलो विप्रो धृतोदरायःपट्टश्चतुर्दशविद्याविशारदः सर्वशास्त्रार्थ वेत्ति । यत्पवितमहं न जानामि तनि-18 प्योऽहं नवामीति तस्य प्रतिज्ञा । एकदा पुरमध्ये व्रजन याकिनीनामसाध्वीमुखत इमां गाथामशवोत्"चकिगं हरिपणगं पणगं चक्कीण केसवो चक्की। केसव चक्की केसव पुचक्की केसी अ चक्कीथ ॥१॥ | तत्वा साध्व्या अग्रे गत्वा तेनोक्तं-'मातः किमिदं चिकचिकायते । तयोक्तम्-'ननु नवीनं चिकचिकायते' ।। तन्वृत्वा तेन चिन्तितं-'अहो ! अहमनयोत्तरेण जितः' । ततः स प्राह-माताधार्थ ब्रूहि' । साऽवक्-'मम गुरवः | कथयिष्यन्ति' । तेनोक्तं-'क्व ते सन्ति' । ततस्तया स चैत्यं नीतः । तत्र देवमवेक्ष्य सोऽब्रवीत्HT "वपुरेव तवाचष्टे लगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुनवति शाडुलः ॥१॥ | इति स्तुत्वा सूरिपाद्यं गतः । सूरिं नत्वा गाथार्थ पाच । गुरुराह तदर्थम् । तब्बूत्वा पूर्वप्रतिज्ञावधः सह दीदा खलौ । जैनग्रन्थाच्यासे तु दृढतरदर्शनोऽभूत् । ततो गुरुनिः सूरिपदे स्थापितः स स्वयमावश्यकनियुक्तिबृहद्वृत्तौ | चक्कीत्यादिगायां व्यवृणोत् । SHASCCCCCXXX ___ JainEducationima 2010-05 For Private Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy