SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नगर "ता गंमयंति वाईदगयघमा मयजरेण प्पिछा । जाव न पायलित्तयं पंचवयणनाउँ समुलसई ॥१॥ II तबृत्वा राज्ञा स्वप्रधानं प्रेष्य सूरय श्राकारिताः । इतस्तत्पुरी विद्भिः सर्वैः संन्यक स्थालं घृतनृतं सूरीणां संमुख है। प्रेषितम् । आचार्यस्तु घृतमध्ये सूच्येका दिप्त्वा तथैव प्रतिप्रेषितम् । नृपः पंमितान् तद्भावं पाठ । तदा तैरतं-"एत-| यथा घृतेन स्थालं इति जाबो नः। श्रस्य चायं जावः-यथा तीदणतया सूची प्रविष्टा तथाहै हमपि प्रवेदयामि । तन्वृत्वा सहर्षो राजा पंडितैः सह महोत्सवेन मुनेः संमुखं गतः । ततो नगरमानीतो गुरुः । तत्र गुरुणा निर्वाणकलिकाप्रश्नप्रकाशादिशास्त्राणि निर्मितानि । राजा जैनो जातः । विजाः सर्वे स्वमदं त्यक्त्वा गुरुचरणांबुजे मुंगा इव जाताः। ततः सूरयः शासनं प्रताव्य श्रीशत्रुञ्जये रदनसंख्योपवासानशनेन दिवं प्रापुः पादलिप्तमुनिराजकथेयं श्रोत्रपात्रपरिपेयसुधाढ्या। अञ्जनादिकगुणैर्युतिमद्भिः, (गुणगोदशशत्या) शासनस्य महिमा विदधे यैः ॥ १॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने त्रयस्त्रिंशत्तमं व्याख्यानम् ॥ ३३॥ ॥अथ चतुस्त्रिंशत्तमं व्याख्यानम् ॥ ३४॥ । श्रथ कविप्रनावकस्वरूपं प्रतन्यते । थत्यनुतकवित्वस्य कृतौ शक्तिवेद्यदि । सम्यक्त्वे स कवि म प्रोक्तोऽष्टमः प्रजावकः ॥ १॥ RRRRRRRR RSSPARRASS Jain Education inten 2 010.05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy