________________
नगर
"ता गंमयंति वाईदगयघमा मयजरेण प्पिछा । जाव न पायलित्तयं पंचवयणनाउँ समुलसई ॥१॥ II तबृत्वा राज्ञा स्वप्रधानं प्रेष्य सूरय श्राकारिताः । इतस्तत्पुरी विद्भिः सर्वैः संन्यक स्थालं घृतनृतं सूरीणां संमुख है। प्रेषितम् । आचार्यस्तु घृतमध्ये सूच्येका दिप्त्वा तथैव प्रतिप्रेषितम् । नृपः पंमितान् तद्भावं पाठ । तदा तैरतं-"एत-|
यथा घृतेन स्थालं इति जाबो नः। श्रस्य चायं जावः-यथा तीदणतया सूची प्रविष्टा तथाहै हमपि प्रवेदयामि । तन्वृत्वा सहर्षो राजा पंडितैः सह महोत्सवेन मुनेः संमुखं गतः । ततो नगरमानीतो गुरुः । तत्र
गुरुणा निर्वाणकलिकाप्रश्नप्रकाशादिशास्त्राणि निर्मितानि । राजा जैनो जातः । विजाः सर्वे स्वमदं त्यक्त्वा गुरुचरणांबुजे मुंगा इव जाताः। ततः सूरयः शासनं प्रताव्य श्रीशत्रुञ्जये रदनसंख्योपवासानशनेन दिवं प्रापुः
पादलिप्तमुनिराजकथेयं श्रोत्रपात्रपरिपेयसुधाढ्या। अञ्जनादिकगुणैर्युतिमद्भिः, (गुणगोदशशत्या) शासनस्य महिमा विदधे यैः ॥ १॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने त्रयस्त्रिंशत्तमं व्याख्यानम् ॥ ३३॥ ॥अथ चतुस्त्रिंशत्तमं व्याख्यानम् ॥ ३४॥
। श्रथ कविप्रनावकस्वरूपं प्रतन्यते । थत्यनुतकवित्वस्य कृतौ शक्तिवेद्यदि । सम्यक्त्वे स कवि म प्रोक्तोऽष्टमः प्रजावकः ॥ १॥
RRRRRRRR
RSSPARRASS
Jain Education inten
2
010.05
For Private & Personal Use Only
www.jainelibrary.org