________________
R
सुगमार्थः । ज्ञावार्थस्तु श्रीपादलिप्ताचार्यदृष्टान्तेन दृढी क्रियतेअयोध्यायां नागहस्तिसूरिसमीपे प्रतिमाश्राविकापुत्रेणाष्टमवर्षे दीक्षा गृहीता । एकदा कुखकः कांजिकं श्रामगृह तो खात्वा गुरोः पुरः स्थितः । गुरुस्तं प्राह--'वत्स ! बालोचनां जानासि ?' । सोऽवदत्--"जगवन्–'पदर्थे क्रियायोगे मर्यादा निविधौ च य तथा तामहं वेद्मि यूयं शृणुत-- | अंबतंबछीए पुफियं पुष्पदंतपंतीए । नवसालिकंजियं नववद कुमएण मह दिन्नं ॥१॥"
| तब्बंगारवाक्यतो रुष्टा गुरवः प्राहुः--'पलित्त ( प्रसिप्तः---प्रकर्षेण लिप्तः ) तितो सो गुरुचरणे, नमिदं विन्नवई देह पसिऊण । अहियं एगं मत्तं, जेणं हवेमि पालित्तं ॥१॥"]
तविज्ञानेन प्रसन्ना गुरवः क्रमात् पादलेपविद्यया सह तं पादलिप्तनामानं सूरिं चक्रुः । ततः स्वयं विहरन् खेटकपुर । आगतः । तत्र तेन जीवाजीवोत्पत्तिप्रानृतं, निमित्तमातृतं, विद्याप्रानृतं, सिजिप्रानृतं, चेति चत्वारि लब्धानि। ततः सूरिः | प्रत्यहं तीर्थपञ्चके तया विद्यया जिनान्नत्वा तदनु नोजनं वितेने । | अथैकदा सूरीशा ढंकपुरे गताः। तत्र तैर्बहुजना वशीकृताः । तत्र नागार्जुननामा योगी विद्याम्नायं जिघृक्षुः श्राव
कीय तद्गुरुपादानसेवत । नित्यं पादयोर्वन्दमानो गन्धेन सप्तोत्तरशतान्यौषधानि ज्ञातवान् । तानि संमीय वारिणा 8 ६ पादयुग्मलेपं विधायाकाशे कियरं गत्वा यत्र तत्र जूम्यामपतत् । एकदा जातक्षतावति योगिनं गुरवः पप्रचुः--'ला ! है तव देहे केयं दतावलिः ?' । सोऽपि यथाकृतमुवाच । तद्बुधिरञ्जितास्तं श्रावक विधाय जग्मुः ।
HOUSUARISSA
AMMARCROMANGA
JainEducation Intermelle
2010_05
For Private & Personal use only
www.jainelibrary.org