________________
*-
व्याख्यान,
३३
A
॥६
॥
अत्रोत्तरं सूरिराह-"जो नृप ! शीलपालन श्राहारनीहारौ कारणं न, किं तु मनोवृत्तिरेव । यतःसिंहो बली हिरदसूकरमांसनोजी, संवत्सरेण रतिमेति किलैकवारम् ।।
पारापतः खरशिलाकणमात्रनोजी, कामी नवत्यनुदिनं ननु कोऽत्र हेतुः ? ॥ १॥" एतदाकर्ण्य कुवादिनः श्याममुखा जाताः । इत्याधनेके प्रबन्धाः कुमारनृपचरित्रतो ज्ञेयाः । सूरिरपि जुव्यनेकनव्यान् प्रबोध्य जिनमतं प्रजाव्य देव जूमि जग्मिवान् ।।
विद्यैककान्तिर्जि(न्ति जि)नधर्मविष्टपे, मातमकरूपं तिमिरप्रणाशकम् चौलुक्यपंचाननजूपबोधिनं, श्रीहेमचन्ाख्यगुरुं नमाम्यहम् ॥ १॥ ॥ इत्युपदेशप्रासादे तृतीयस्तंने पात्रिंशत्तमं व्याख्यानम् ॥ ३५॥ ॥ अथ त्रयस्त्रिंशत्तमं व्याख्यानम् ॥ ३३ ॥
। श्रथ सप्तमं सिझमनावकं प्रकाशयति । अञ्जनचूर्णखेपादिसिहयोगः (चूर्णाञ्जनविलेपादियोगसिध्या) समन्वितः । जिनेन्द्रशासने ह्यत्र सप्तमः स्यात् प्रजावकः ॥ १॥
॥६
॥
CAL
Jain Education Internation2010_05
For Prve & Personal Use Only
www.jainelibrary.org