SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ HASHEMA इति स्तुत्या चमत्कृतो नृपो गुरुं जगौ-'पूज्य ! अद्य मतं विमुच्य सम्यक् तत्त्वं प्रकाशय' । सूरिराह-शास्त्रसंवादेनालम् । यदयं शिवस्तव पुरस्तत्त्वं वक्ति, तपास्यं । ततो निशीथे मुनिध्यानतः शिवेन प्रत्यक्षीय नृपायोक्तं - 'जिनरुक्तं स्याहादतत्त्वं तन्वंस्त्वं स्वेष्टमवाप्स्यसि । ततो राजा सम्यक्त्वानिमुखोऽजूत् । । अथैकदा पवनक्रियापटुर्देवबोधिः कमलनालदंमयुगं तंतुवचकदलीपत्रमयासनं शिष्यस्कन्धन्यस्तमारुह्य राजसदस्यागात् । जातविस्मयेन नृपेण स सन्मानितः। ततः पूजावसरे जिनं पूजयन्तं नृपं वीदय देवबोधिरवादीत्-"राजन्नयुक्तं तव कुलधर्मोलंघनम् । यतः निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गलतु वा यथेष्टम् ।। __ अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥१॥” I नृपोऽवादीत्–“सर्वज्ञोक्तत्वात् सत्यो जैनधर्मः"। देवबोधिरुवाच-“यदि न प्रत्येषि, तदा महेश्वरादित्रिदेवान् स्वपू-18 कार्वजांश्च मूर्तिमतोऽत्रागतान् स्वमुखेन पृष्ठ" । इति निगद्य विद्याशक्त्या तानदीदृशत् । देवैः पूर्वजैश्चोक्तम्-'नो वत्स! त्वया देवबोधिवचः कार्यम्' । ततो विस्मितो पो जड इवाजनि । तदोदायनमंत्री प्राह-राजन् ! हेमसूरिरपि अनेक-11 विज्ञाने कुशली समस्ति । ततो देवबोध्यादिपरिवृतो राजा प्रातः सूरिं ननाम । ततः सूरिः पञ्चापि मरुतो निरुध्यासनात् किञ्चित्स्य व्याख्यातुमारेने । तावत्पूर्वसंकेतितशिष्योऽधस्तरासनमाकर्षत् । सर्वेऽपि विस्मयं प्रापुः । ततः सूरयो । मम देवान् पश्य' इत्युदीर्य श्रीचौलुक्यमपवरक आनिन्युः । तत्र समवसरणस्थान् चतुर्विंशतिं जिनेन्वान् चौलुक्याये M TEGRECE Jain Education Intere 1 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy