________________
तंज.
॥६
॥
SARKARI
कविंशति ( त्या ) स्वपूर्वजैः पूज्यमानान् दृष्ट्वाऽनमत् । तेऽप्यवदन्-"दयाधर्म प्रपन्नस्त्वमेव विवेकी । श्रयं देवस्त्व
व्याख्यान. दुरुः । तमुक्तमाराधयेति" । पूर्वजा अपि 'वत्स त्वया जिनधर्मादरणापयं सुगतिनाज ईदृशी महाँ जजामहे ।।
३२ इत्युक्त्वा तिरोदधुः । ततो दोलायितमना नृपस्तत्त्वं सूरिमप्रादीत् । सूरयः प्रोचुः-"राजन् ! पूर्व तेन दर्शितं, इदं । मद्दर्शितं चेन्जाखं व्योमरोमन्थप्रायं । तत्त्वं तु यत्त्वां सोमेश्वरेण गदितं तदेव" । ततस्त्यक्तमिथ्यात्वः सा बजव । क्रमाद्वादशवतानि खसौ।
अन्यदाश्विनमासे समायाते देव्या अर्चका जूपं प्रोचुः-“हे नरेन्छ ! कुसदेवीनां बखिहेतवे सप्तम्यां सप्तशती महि-18 पानां हन्यते, अष्टम्यामष्टशती, नवम्यां नवशती च । नो चेत्ता विनकारिण्यो जवन्ति”। ततो नृपेण गुरुपाद्ये गत्वोक्त। गुरुराह-“यस्मिन् दिने यावन्तो हन्यन्ते, तावन्तस्तदने स्थाप्याः, प्रो(वा)च्यं च नो देव्यः शरणोज्जिता इमे पशवस्त्वदमे 2 स्थापिताः, अतः परं यथातथ्यं देवीनां ( देवीन्यः ) तदाजियन्ताम्" । राज्ञा गुरूक्तं कृतं । देवी निरेकोऽपि न लक्षितः।।। ततो नवम्यां रात्रौ त्रिशूखहस्ता केटेश्वरी साक्षाद्भूयावक्-'राजंस्त्वया क्रमागतं शीख मुक्त' राजा जगौ--'जीवनहं । पिपीलिकामपि न हन्मि' । ततो रुष्टा देवी त्रिशूलेन नूपं मूर्ध्नि हत्वा तिरोऽजूत् । तहिव्यघातेन कुष्ठेन पीमां प्राप्तः ।।। ततो 'वह्नौ प्रविशामि' इति वदन्तं रूपं निषिध्योदयनः सूरीणां ( सूरिज्यः ) तत्स्वरूपं न्यरूपयत् । ततः सूरिदत्तानि
॥६ ॥ मंत्रितवारिबोटनेन हेमद्युतिर्नुपदेहोऽभूत् । ततः प्रातर्गुरुवन्दनाय गन्छन् शाखाप्रवेशे स्त्रीकरुणस्वरं शुश्राव जूपः। ततस्तां
Jain Education Internal
1010_05
For Private & Personal use only
www.jainelibrary.org