________________
३
६७॥
सुगमार्थः । लावार्थस्तु श्रीहेमसूरिमाहात्म्येन ज्ञेयः । स चायम्
व्याख्यानधंधुकनगरे मोढज्ञातीयो(यश्च)ऽङ्गदेवो देवचन्प्रसूरिपार्धे दीक्षां खलौ । क्रमा मसूरिरिति नाम दत्तं गुरुनिः । इतश्च पत्तने कुमारपालनपाले जाते हेमसूरिस्तत्रागत्योदयनमंत्रिएमपृचत्'राजाऽस्माकं स्मरति न वेति । उदयनेनोक्तं 'नेति'। ततः सूरिनिरूचे-"मंत्रिन् ! अत्र नूपं रहो ब्रूयाः अद्य त्वया नव्यराझीगृहे न स्वपनीय" । अमात्येन तथा कारिते। निशि विद्युत्पातात्तस्मिन् गृहे दग्धे राइयां मृतायां चमत्कृतो राजा तं जगाद-'कस्येदं ज्ञानं ?' । तेन याथातथ्यमुक्ते नृपो गत्वा सूरिं प्रणम्याह-'पूज्य ! राज्यमिदं गृहीत्वा मामनुगृहाणेति' । सूरिरुवाच
"कृतज्ञत्वेन राजेन्द्र चेत्प्रत्युपचिकीर्षसि । श्रात्मनीने तदा जैनधर्मे धेहि निजं मनः ॥ १॥” | राजाऽऽह-जगवयुक्तं करिष्येऽहम्' । ततोऽन्यदा नृपः सोमेश्वरयात्रायै सूरि सहाकार्य गतः । तत्रेशं नत्वा 'जैना दाजिनादृते न नमन्ति' इति विजयुद्राहितो राजा सूरि प्राह-'जगवन् ! यूयं शिवं वन्दध्वं' । सूरिः प्राह- .
"नवबीजांकुरजनना रागाद्याः दयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥१॥ यत्र तत्र समये यथा तथा, योऽसि योऽस्यनिधया यया तया। वीतदोषकलुषः स चेनवानेक एव जगवन्नमोऽस्तु ते ॥२॥
॥६
॥
Jain Education Interne
010_05
For Private & Personal use only
www.jainelibrary.org