________________
XSXSXSUSCIPI
॥ श्रीउपदेशप्रासादे
॥ तृतीयः स्तंनः॥
। अथ पञ्चमतपःप्रजावकः प्रोच्यते । विविधानिस्तपस्यानिजैनधर्मप्रकाशकः (प्रनावकः) । विज्ञेयः पञ्चमो नव्यैः स तपखी प्रजावकः॥॥
कंठ्यः । अत्रार्थे काष्ठमुनेतिमिदम्* राजगृहे काष्ठनामा यः । तस्य कुलटा वजा जार्या । सुतो देवप्रियो लेखशालायां पठति स्म । श्रेष्ठिनो गृहेऽपत्या
नीव त्रयः शुकसारिककुर्कुटाः सन्ति, तथा एको ब्राह्मणपुत्रः स्वगृहे रक्षितः । स एकदा स्वगृहलारं स्त्रियाः शुकस्य ४ तेच दत्वा लदमीहेतवे विदेशेऽचलत् । अथ दिजे यौवनं प्राप्ते वज्रा तेन सह सौख्यं बुलुजे । ती संपृक्तौ दृष्टा सारिका
शुकं प्राह-पापपरावेतावावां निवारयावः' । शुक उवाचRT "उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं जुजंगानां, केवलं विषवर्धनम् ॥ १॥
संप्रति समयो नास्ति'। साऽऽह-- BI"तमिय सण सजाव वरं मरणं मम अकाले वि। मे तायस्स घरे न खमं अकङमेयारिसं दहं ॥१॥"LE RI एवं वदन्ती सा सारिका वज्रयाऽग्नौ क्षिप्ता । ततः शुको मौनं चकार । एकदा तस्य गृहे तपस्वियुगं जिदार्थमागात् ।
एकेन वृद्धन लघोरग्रे एतमुक्त-'अस्य कुर्कुटस्य समञ्जरि शिरो योऽत्ति, स राजा स्यात् । तचनं तेन बटुकेन कटका
___JainEducation internal
0 10_05
For Private & Personal Use Only
www.jainelibrary.org