________________
३०
अकदा राजा पृष्टौ सूरिविजौ-"अद्य किं नविष्यति । वराहेणोक्तं-"बध पश्चात्यहरेऽमुकस्थाने सहसा जल- व्याख्यान, IPIदे वर्षति मंडलमध्ये विपञ्चाशत्पखमितो मत्स्यः पतिष्यति" । सूरिणोक्त-"एकपञ्चाशत्पतमितो ममखात्तस्मादहिः पूर्व॥६५॥ादिशि च' । ततः प्रदोषे गुरूक्तस्थाने पतितः । ततो राजा जिनधर्म प्रपेदे । वराहस्त्वपमानाहीहां सात्वाऽज्ञानकष्टं कृत्वा ।
है व्यन्तरो जातः । साधुषु न प्रबनूव क्षेषवानपि । श्रावकेषु रोगानुत्पादयामास । श्रावैर्गुरुर्विज्ञप्तः । गुरुजिरुपसर्गहरं स्तोत्रं है
पठनाय श्राधेच्यो दत्तं । तेन स व्यन्तरो मनागपि न प्रनवितुं दमः । तत्स्तोत्रमद्यापि स्मृतं विघ्नायुपहन्ति । ततः पञ्च-| रामश्रुतकेवली बहुजीवान् प्रबोध्य स्वर्ग गतः।
नाबाहुगुरुणा नृपबोधो, निर्मितः शुजनिमित्तबसेन ।
शासनोन्नतिकृते च जवद्भिः, स्वोद्यमः सपदि तेषु विधेयः ॥१॥ ॥ इत्यब्द दिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्तौ वितीयस्तंने त्रिंशं व्याख्यानम् ॥ ३० ॥ ॥ समाप्तोऽयं द्वितीयः स्तंभः ॥
॥६५॥
0
A5%83
Jain Education Interna
210_05
For Private & Personal use only
www.jainelibrary.org