SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ * मपश्यं । तथापि निर्जयीजूय सिंहाधो हस्तं शिवा यावक्षनमपसारयामि तावत्सूर्यः प्रत्यक्षीयावक्-'वत्स ! वरं वृणी-1 प्व' । मयोक्तं-"यदि प्रसन्नोऽसि, तदा मां निजविमानेऽवस्थाप्य सकलं ज्योतिश्चक्रं दर्शय"। तदा सूर्येण दर्शितं चार मानादि च प्रोक्तं । ततः कृतकृत्योऽहं जनोपकृतये नमनस्मि” । इति प्रशस्तिं श्रुत्वा जितशत्रुणा पुरोहितः कृतः। 8 + अथ स वराहः श्वेतांबरान्निन्दति । तदनेकैर्गुरुजक्तैः श्राझैः श्रुत्वा गुरूनाकार्य प्रवेशमहोत्सवः पुरे कृतः। गुरोरागमनं श्रुत्वा स बाढं मम्लौ । अत्रान्तरे नूपगृहे पुत्र उत्पन्नः। तस्य वराहमिहिरेण जन्मपत्र्यां वर्षशतायुः राजसमदं प्रख्या-1 पितं । ततः प्रसन्नीजूते नृपे तेनोक्तं-"सर्वे जनाः सहर्ष युष्मज़हे जबाईं विना समायाताः। विहर्षस्य जनबाहोर्देश-18 त्याग एव दंगो योग्यः" । ततो राज्ञा मंत्रिपार्धाज्ञापितं । श्रीसूरिजिरादिष्टं-"को क्वेशौ कथं कारणीयौ ? सप्तमे दिने से बिमाखिकास्यादेतत्पुत्रस्य मरणं जावि" । मंत्रिणा नूपाय प्रोक्तं । तन्निशम्य राज्ञा सर्वा बिमालिकाः पुरादहिः कर्षिताः। 8 सप्तमे दिने धात्री स्तन्यं पाययितुं पारशाखाग्र उपविष्टा । इतोऽकस्मादर्गला बालस्य शिरस्यपतत् , मृतश्च सः । ततो राज्ञा वराहस्तिरस्कृतः । गुरुं जज्बाई नृपः प्राह-'जवतैतदायुः कथं ज्ञातं ? उतुमुखान्मरणं नाजूत , तत्किं ? । गुरु-| Pणोक्त-"अर्गलामुखे तद्रूपमस्ति, अस्माभिः पुत्रजन्मसमये पूर्वाम्नायेनायुर्निणीतं, अनेन तु पुत्रजननानन्तरं दास्या तुं-| मपादपीठोपरि पादौ धृत्वा घटिकाताडनं कृतं, पश्चाजात । ततो कराहा सिनः पुस्तकानि जो देतुं अनः गुरुणा निषियः-"शास्त्राणि सर्वज्ञोक्तत्वाधान्येव । यतःअमंत्रमहरं नास्ति नास्ति मूलमनौषधम् । अनाथा पृथिवी नास्ति थाम्नायाः खलु पुर्खजाः ॥१॥ ***** * Jain Education InternatbMOHo_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy