SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ३१ स्तनन्त रतः श्रुतम् । ततो बदुर्वज्रां प्रति प्राह-'नस्य ताम्रचूमस्यावश्यं शिरो मह्यं देहि'। तयापि कथञ्चित् प्रतिपन्नं । ततस्तं | व्याख्यान. । हत्वा पचनार्थमग्नावक्षिपत् । बटुकः स्नानाय गतः । इतः पुत्रो लेखशाखात श्रागात् ,लोजनं चायाचत । विस्मृत्या मात्रा || तस्मै तहिरो दत्तं । ततः स पठनाय गतः । बटुक आगत्याशनायोपविष्टः। शिरोविहीनं पलं दृष्ट्वा तां पृष्ट्वा निर्णये कृते सोडवक्-"पुत्रं हत्वा तष्ठिरःपलं त्वं चेद्ददासि तर्हि आवयोः प्रेमलंगो न स्यात्" । तया स्वीकृतम् । एतत्तवाच्या श्रुतं ।। ततो धात्री तं पुत्रं सेखशालातः कटौ कृत्वा नगरान्निर्गता पृष्ठचंपोद्याने क्रमात् प्राप । इतस्तत्पुरस्वामी निष्पुत्रो मृतः। ततोऽमात्यादिकृतपञ्चदिव्यैर्वनसुप्तस्स बालः प्रमाणीकृत्य राज्येऽभिषिक्तः। | इतः काष्ठश्रेष्ठी गृह श्रागतः । चत्वारि वस्तून्यदृष्ट्वा शुकं पाच । शुकः प्राह-'मा पञ्जरान्निष्कासय, तदनु निर्जयः सर्व वच्मि । ततः श्रेष्ठिना मुत्कलीकृतः तरी स्थितस्तं प्रति बटवज्रयोः संबन्धमवोचत । तच्छत्वा श्रेष्ठी वैरा जग्राह । नृपजयेन सविप्रा सा निर्गता दैवयोगात् पुत्रराज्यपुर आगता । काष्ठमुनिरपि विहरन दैवयोगात्तत्रैव पुर श्रा गतः। अकस्माइज्रागृहे आहारार्थ गतः। वज्रा तं पतिमुपलक्ष्य दध्यौ–'एष मामुपलक्षयिष्यति, तदा मां हि (हे) खयिहायति' । ततो निक्षामध्ये स्वाजरणं मुक्त्वा पूत्कारं चक्रे । स्तैन्यदोषे जाविते नटैपाने नीतः । धाच्या दृष्टः । तदनु नृपाय प्रोक्तं-'तवायं पिता' । ततो राज्ञा माता पितृहंत्रीति ज्ञात्वा कर्षिता । राजा श्राशो जातः । पितृगुरुमाग्रहेण स्वपुरे ररद । ततो राजा सर्वा गुरुवन्दनाय प्रत्यहमायाति । एवं प्रवचनोनावनया प्रषमापन्ना विजास्तस्य जिजायेवान्वेषयन्ति । तैरापन्नसत्त्वामेकां दासीं दृष्ट्वा प्रोक्तं त्वमेतस्य साधोः कलंकं प्रयच । विजैव्येण खोजिता सती धमवोचत् । तच्छ्रुत्वा श्रेष्ठी वैराग्येण दीक्षां | ६६॥ JainEducation Internationkedio_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy