SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्तंभ. ༞ ॥ ६२ ॥ Jain Education Intern दृष्टे । एका सर्वपविद्या यथात्रोत्पन्ने कार्ये मांत्रिकोऽनिमंत्र्य यावतः सर्षपान् जलाशये क्षिपति, तावन्तोऽश्ववारा | निःसृत्य परसैन्यं विजित्यादृशी जवन्ति । द्वितीया चूर्णयोगाचेमकोटी निष्पद्यते । श्रग्रे वाचयन्तं तं निषिध्य देव्या पुस्तिकाऽपजहे, स्तंजोऽपि मिलितः । ततः कुमार पुरे सूरिर्ययौ । तत्र देवपालनृपो गुरुं नत्वा प्राह – “मम सीमजूपा राज्यं जिघृक्षव श्रगछन्ति, यदि यूयं कृपां मयि कुरुथ तर्हि राज्यं स्थिरं स्यात्” । उमित्युक्त्वा विद्ययाचार्येणाहवे वैरिवलं जनं । ततो राजा जैनी जातः, सूरिष्वेकान्तजक्तश्च । ततः प्रत्यहं नृपाग्रहणाचार्याः सुखासनासीना बन्दिभिः स्तूयमाना राजकुले ब्रजन्ति । तत्प्रमादपरं तं वृद्धवादी निशम्य वेषं परावर्त्य तत्र प्राप्तः । राजकुखे व्रजन्तं तं दृष्ट्वा एकत्र सुखासनदमे स्वस्कन्धं ददौ । तदा मदनृतचेताः श्लोक द्विपदीमगदीत् 'नूरिजारजराक्रान्तः स्कन्धोऽयं तव बाधति । 'न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ १ ॥' ततः शंकितेन तेनाचिन्ति- 'मनुरुं विना मक्के को नामावद्यं वदति ?' इति ध्यात्वासनाडुत्तीर्य तस्य पादयोः पपात । स्वप्रमादमालोच्य राजानमापृचच तैः सह विज । ततो वृद्भवादिनि स्वर्ग गतेऽन्यदा मग्गदया मित्यादिप्राकृतपाठे लोकोपहासलकित श्रावास्यात्संस्कृताच्यासात् कर्म 2010 05 वृद्धवाद्याह For Private & Personal Use Only व्याख्यान श् ॥ ६२ ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy