________________
स्तंभ.
༞
॥ ६२ ॥
Jain Education Intern
दृष्टे । एका सर्वपविद्या यथात्रोत्पन्ने कार्ये मांत्रिकोऽनिमंत्र्य यावतः सर्षपान् जलाशये क्षिपति, तावन्तोऽश्ववारा | निःसृत्य परसैन्यं विजित्यादृशी जवन्ति । द्वितीया चूर्णयोगाचेमकोटी निष्पद्यते । श्रग्रे वाचयन्तं तं निषिध्य देव्या पुस्तिकाऽपजहे, स्तंजोऽपि मिलितः ।
ततः कुमार पुरे सूरिर्ययौ । तत्र देवपालनृपो गुरुं नत्वा प्राह – “मम सीमजूपा राज्यं जिघृक्षव श्रगछन्ति, यदि यूयं कृपां मयि कुरुथ तर्हि राज्यं स्थिरं स्यात्” । उमित्युक्त्वा विद्ययाचार्येणाहवे वैरिवलं जनं । ततो राजा जैनी जातः, सूरिष्वेकान्तजक्तश्च । ततः प्रत्यहं नृपाग्रहणाचार्याः सुखासनासीना बन्दिभिः स्तूयमाना राजकुले ब्रजन्ति । तत्प्रमादपरं तं वृद्धवादी निशम्य वेषं परावर्त्य तत्र प्राप्तः । राजकुखे व्रजन्तं तं दृष्ट्वा एकत्र सुखासनदमे स्वस्कन्धं ददौ । तदा मदनृतचेताः श्लोक द्विपदीमगदीत्
'नूरिजारजराक्रान्तः स्कन्धोऽयं तव बाधति ।
'न तथा बाधते स्कन्धो यथा बाधति बाधते ॥ १ ॥'
ततः शंकितेन तेनाचिन्ति- 'मनुरुं विना मक्के को नामावद्यं वदति ?' इति ध्यात्वासनाडुत्तीर्य तस्य पादयोः पपात । स्वप्रमादमालोच्य राजानमापृचच तैः सह विज ।
ततो वृद्भवादिनि स्वर्ग गतेऽन्यदा मग्गदया मित्यादिप्राकृतपाठे लोकोपहासलकित श्रावास्यात्संस्कृताच्यासात् कर्म
2010 05
वृद्धवाद्याह
For Private & Personal Use Only
व्याख्यान
श्
॥ ६२ ॥
www.jainelibrary.org