SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ SUCCESSACROSSES दोषाञ्च गर्वितः सन् सिञसेनः संघ प्रत्याह-'संघानुमत्या सिद्धान्तं संस्कृतं कुर्वे' । संघोऽप्यनवद्यं जगो “बासस्त्रीमन्दमूर्खाणां नृणां चारित्रकांक्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥१॥ 4 प्रज्ञावद्योग्यानि तु चतुर्दशापि पूर्वाणि संस्कृतान्येव श्रूयन्ते । तदेवं जिनाद्याशातनया प्रौढप्रायश्चित्तमापन्न" तब्बुत्वा गुप्तीकृतसाधुलिंगः कृतावधूतरूपः कृतमौनः संयमयुक्तः संघानुज्ञया जनाज्ञात एव विहरन् सप्तवर्षान्ते उझायिन्यां महा-16 कालेशप्रासादमधितष्ठौ । धूर्जटौ पादं दत्वा न प्रणमति न वन्दते । ततः कौतुकाक्रान्तःक्ष्माकान्तस्तत्रागत्य तं प्रोचेमहेश्वरं कथं न वन्दसे'। सूरिरूचिवान्–'अयं देवोऽस्मत्स्तवनादिकं ज्वरादितो मोदकमिव न सहते' । नृपोऽवक्-'नो जटिल ! किमिदं जापसे ? कुरुष्व स्तुति' । ततस्तेन स्वयंजुवं नूतसहस्रनेत्रमनेकमेकादरजावलिंगम्। श्रव्यक्तमव्याहतविश्वलोकमना दिमध्यान्तमपुण्यपापम् ॥ १॥" इत्यादिवीरघात्रिंशद्वात्रिंशिका कृता । ततः समहिमा श्रीवामेयस्तुतिं विदधे । तत्र कट्याणमन्दिरैकादशवृत्तविधानावसरे स्मरारिचिह्न विधा नृत्वा कात्कारपूर्वमवन्तिपार्श्वबिंबं प्रकटीबजूव । विस्मितो विक्रमार्कः पृति स-'केनायं 8 निर्मितो देवः? । गुरुराह श्रवन्त्यां जमान्यां जातोऽवन्तिसुकुमाखो भात्रिंशत्पत्नीश एकदा गवाहस्थ आर्यसुहस्तिनो नजिनीगुह्मवर्णनाध्य Jain Education Internal 1010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy