SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ASSESAMAGRANSKRIES । तचन्दसा दोधकशब्देन नृत्यनिर्गोपेः प्रोचे-'अनेन सूरिणाऽसौ विजो जितः । इति तैर्निन्दितः स्माह-जगवन् ! | मां प्रव्राजय' । गुरुराह-'आवां राजसजायां गचावो वादहेतवे' । ततस्तत्र गतौ । तत्रापि जितः स सत्यप्रतिज्ञो दीक्षा जग्राह । क्रमेण सिघसेनदिवाकर इति विरुदं दत्वा सूरिभिः स्वपदे स्थापितः। जव्यांबुजानि प्रबोधयन्तमवन्त्यां समागचन्तं वादीन्सूरिं विक्रमार्को वीदय सर्वज्ञपुत्रपरीक्षार्थ मनसैव नमश्चके । सूरिस्तु तस्मै धर्मलानं बनाए । तदा मेदिनीपतिः प्राह-'हंहो सूरीन्जाः ! अनमयोऽप्यस्मन्यं धर्मलालः कथं दीय४ ते ?' सूरिणाऽनाणि-"चिन्तामणिकोटिनिरपि मुर्खनोऽयं, त्वं चास्मान्मनसैवानमः, तेन तुज्यं धर्मलानः प्रादायि ।। दीर्घायुर्नव वर्यते यदि पुनस्तन्नारकाणामपि, सन्तानाय च पुत्रवान् यदि पुनस्तत्कुर्कुटानामपि । (अर्थो म्लेचकुलाश्रिते नरपतौ संपूर्ण उडीदयते,) तस्मात्सर्वसुखप्रदोऽस्तु नवतां श्रीधर्मलानः श्रिये । ततस्तुष्टो राजाधर्मलाज इति प्रोक्ते पूराऽद्रितपाणये । सूरये सिझसेनाय ददौ कोटिं धराधिपः ॥१॥ निःसंगिनिस्तद्रव्याग्रहणे संधैर्जीर्णोधारादौ उपयोगः कृतः। । अथ सूरिश्चित्रकूटे गतः । तत्रैकः स्तंजः । तन्मध्ये पूर्वाम्नायपुस्तकं गुप्तीकृतं । तं जलादिमिरजेद्यौषधमयं वीक्ष्य सरिस्तस्य गन्धं गृहीत्वा प्रत्यौषधैरालोटनेनाम्बुजवविकसितं कृतवान् । तत्रैकां पुस्तिकामुन्मुय वाचयताचे पत्रे हे विद्ये । ACCOR www.jainelibrary.org Jain Education Inter For Private & Personal Use Only 010-05
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy