________________
॥६१॥
ACCORRECTRESS
इतिमंत्रण पत्रपुष्पफलान्वितं चकार। तदा तन्नाम्नैव वादिनो विउद्रुवुः वैनतेयनाम्ना नागा स्वाततोगुरुनिःस्वपदे स्थापितः। व्याख्यानश्तश्च विक्रमार्कमान्यो देवर्षिविजः । तत्पत्नी देवश्रीः । तयोः सूनुः सिघसेनानिधानः प्रज्ञानिधानतया जगदपि| तृणवजण्यति मिथ्यात्वित्वात् । यतः
वृश्चिको विषमात्रेणाप्यूचं वहति कंटकम् । विषनारसहस्रेऽपि वासुकिनैव गर्वितः ॥१॥ यो मां वादे जयति तस्याहं शिष्यो जवामीति प्रतिज्ञां वहन् क्रमादृयवादिनः कीर्ति श्रुत्वा तामसहिष्णुस्तत्संमुख । सुखासनासीनोऽनेकचात्रवृतो नृगुपुरासन्नं गतः । तत्र मार्गे वृक्षवादी मिलितः । परस्परमालापे प्रवृत्ते सिद्धसेनोऽवादीत्-'वादं देहि' । सूरिणोचे-"एवमस्तु । परमत्र केऽपि न सन्याः। तान् विना वादे कथं जयपराजयव्यवस्था ?" ।
गर्यो(तदो)बृंखलेन तेन प्रोक्तं-स्तो गोपालका जवन्तु' । गुरुराह--'तर्हि ब्रूहि यथेष्टं'। तत उच्चैःस्वरं तर्ककर्कशसंस्कृतेऽ६ नहपजपं चक्रे । क्रमाजोपैरक्त-"अहो ! असौ वाचाटः किमपि नवेत्ति, केवलं कासर व पूत्कारं कुर्वाणः कौँ पीमयति। है तेनमं धिक् । हे वृद्ध त्वं ब्रूहि कर्णसुखदं” । अथावसरशः सूरिगणचन्दसा नृत्तनिमित्तमुत्तालतालदानपूर्वकमेवमवादीत्
"न वि मारिइं न वि चोरिई, परदारगमण निवारिई ।थोवाथोवंदा, सरिंग टगटगजाश्यई॥१॥ गहु गोरस गोरमी, गज गुणिजणनि गान । उ गग्गा जो यहां मिले, तो सग्गह श्युं काम ॥२॥ चूमो चमरी चूंदमी, चोलि चरणो चीर । उहुं चच्चे सोहे सदा, सोहव तणुं सरीर ॥ ३॥"
Jain Education Interne
010_05
For Private & Personal use only
www.jainelibrary.org