________________
CRECORREASOCIAL
"केवखि हुन मुंजइ, चीवरसहिअस्स नछि निवाणाइची हुवा न सिकइ, एयमयं कुसुमचंदस्स॥१॥"
अथ सितांवराणामुत्तरः
"केवलि हुउँ वि जुंजइ, चीवरसहिअस्स अलि निवाणं ।
शनि हुवा वि सिज्कर, मयमेयं देवसूरीणं ॥२॥" | इति। निर्णयवादस्थलवासरे श्रीसिद्घराजाच्यणे षड्दर्शनप्रमाणवेदिषु सन्येषु समुपस्थितेषु कुमुदचन्ऽवादी पुरोवाद्यमानमिमिमो राजसजायां नृपप्रसादीकृतसिंहासने निषसाद । प्रनुश्रीदेवेन्द्रसूरयश्च हेमचन्जमुनीन्त्रसहिताः सजायां सिंहासनमेकमेवावंचक्रुः । अथ दिग्वस्त्रवादी स्वयं ज्यायान् किंचियतिकान्तशैशवं श्रीहेमहिमरश्मि प्रति पीतं तकं जवता' इत्यनिहित श्रीहेमाचार्यस्तं प्रति-'हे जरालमते! किं ब्रवीष्यसमञ्जसं ? श्वेतं तर्क, पीता तु हरिजा' । इतिवा-2 क्येनाधःकृतो 'युवयोः को वादी ?" इत्यपृचत् । श्रीदेवेन तत्तिरस्करणाय 'अयं जवतः प्रतिवादी' इत्यलिहिते स प्राहमम वृक्षस्यानेन शिशुना सह को वादः ? । इत्याकएहिमेव ज्यायान् , नवानेव शिशुः, योऽद्यापि कटीदोरकमपि नादत्से, निर्वसनश्च । इत्थं राज्ञा तयोर्वितमायां निषिञायां पणबन्धो मिथः समजनि-"पराजितैः श्वेतांवरैर्दिगंबरत्वमंगीकार्य, IN दिगंबरैस्तु देशत्यागः" । इतिपणबन्धादनु स्वदेशकलंकनीरुनिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैस्तं | प्रति प्रथममूचे-'जवान कदीकरोतु पद' । ततः सः
१ 'इयमयं सियवयस्स' इति चतुर्थपादः क्वचित्.
-CORRENCE
-2
Jain Education Inter
2 010_05
For Private & Personal use only
www.jainelibrary.org