________________
स्तंज.
२
॥ ६० ॥
Jain Education Inter
“खद्योतयुतिमातनोति सविता जीपोंर्णनाजालयछायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इयं वर्णयतो नजस्तव यशो जातं स्मृतेर्गोचरं तत्तस्मिन् चमरायते नरपते वाचस्ततो मुद्रिताः १ ॥ १ ॥” इति नृपं प्रत्याशिषं ददौ । ' वाचस्ततो मुद्रिता' इति तदीयापशब्देन सन्यास्तं स्वहस्तबन्धनमिति विमृशंतो मुमुदिरे । अथ देवाचार्याः
"नारीणां विदधाति निर्वृतिपदं श्वेतांबरप्रोल्लसत् कीर्तिस्फातिमनोहरं नयपथो विस्तारजंग गृहम् । यस्मिन् केव लिन विनिर्मित परोत्सेकाः सदा दन्तिनो
राज्यं तजिनशासनं च जवतश्चौलुक्य जीयाश्चिरम् ॥ १ ॥”
तामाशिषं ददौ । अथ वादिना स्खलित गिरा कियत्स्वपक्षोपन्यासप्रान्ते पृष्टः श्रीदेवपादो बृहत्तराध्ययनवृत्तेश्चतुरशीतिविकल्पानुच्चचार । तदचनान्यवधारयितुमक्षमः काष्ठावसनी नृयस्तमेवोपन्यासं समन्यर्थितवान् । ततः श्रीदेवाचार्येणानेकयुक्तिनिस्तिरस्कृतो निर्जितोऽहमिति स्वयमुच्चरन् सिवराजेन पराजितव्यवहारपदापधारेणापसार्य| माणः श्रार्तध्यानं प्राप्य क्रमाधिपेदे । नृपण सूरयो महामहपूर्वकं श्लाघिता जैनशासनं प्रजावयामासुः ।
2010 05
For Private & Personal Use Only
व्याख्यान.
२०
॥ ६० ॥
www.jainelibrary.org