SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ स्तंज. २ ॥ ६० ॥ Jain Education Inter “खद्योतयुतिमातनोति सविता जीपोंर्णनाजालयछायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इयं वर्णयतो नजस्तव यशो जातं स्मृतेर्गोचरं तत्तस्मिन् चमरायते नरपते वाचस्ततो मुद्रिताः १ ॥ १ ॥” इति नृपं प्रत्याशिषं ददौ । ' वाचस्ततो मुद्रिता' इति तदीयापशब्देन सन्यास्तं स्वहस्तबन्धनमिति विमृशंतो मुमुदिरे । अथ देवाचार्याः "नारीणां विदधाति निर्वृतिपदं श्वेतांबरप्रोल्लसत् कीर्तिस्फातिमनोहरं नयपथो विस्तारजंग गृहम् । यस्मिन् केव लिन विनिर्मित परोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च जवतश्चौलुक्य जीयाश्चिरम् ॥ १ ॥” तामाशिषं ददौ । अथ वादिना स्खलित गिरा कियत्स्वपक्षोपन्यासप्रान्ते पृष्टः श्रीदेवपादो बृहत्तराध्ययनवृत्तेश्चतुरशीतिविकल्पानुच्चचार । तदचनान्यवधारयितुमक्षमः काष्ठावसनी नृयस्तमेवोपन्यासं समन्यर्थितवान् । ततः श्रीदेवाचार्येणानेकयुक्तिनिस्तिरस्कृतो निर्जितोऽहमिति स्वयमुच्चरन् सिवराजेन पराजितव्यवहारपदापधारेणापसार्य| माणः श्रार्तध्यानं प्राप्य क्रमाधिपेदे । नृपण सूरयो महामहपूर्वकं श्लाघिता जैनशासनं प्रजावयामासुः । 2010 05 For Private & Personal Use Only व्याख्यान. २० ॥ ६० ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy