SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्तजा 20 ॥ एए॥ CCCCESS प्राहिणोत् । पामुखे गुप्तवेषतया तत्र गतः । तेन कस्त्वमित्यनिहिते अहं देवः । देवः कः ? अहं । अहं कः ? त्वं श्वा । ज्याख्यान वा कः? त्वं । त्वं कः ? अहं देवः । इति चक्रन्त्रम चमयन्नात्मानं देवं दिगंबरं च श्वानं संस्थाप्य यथागतं जगाम । तेन । चक्रदोषप्रामुष्करणेन विषादसंपर्कात्"हंहो श्वेतपटाः किमेष विकटाटोपोक्तिसंटंकितैः, संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते । तत्वातत्त्वविचारणासु यदि वा हेवाकलेशस्तदा, सत्य कौमुदचन्ऽमंघ्रियुगलं रात्रिंदिवं ध्यायत ॥१॥ ] इति तऽचितां कवितां निर्माय स सूरीन प्रति प्राहिणोत्। तदनु तच्चरणपरमाणुर्बुजिवनवागणितचाणाक्यः पंडितमाणिक्यः | कः कंठीरवकंटकेसरसटानारं स्पृशत्यंघ्रिणा, कः कुन्तेन शितेन नेत्रकुहरे कंड्रयनं कांदति । तू कः सन्नह्यति पन्नगेश्वर शिरोरत्नावतंसश्रिये, यः श्वेतांवरशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥१॥ अथ रत्नाकरः "ननेनिरुका युवतीजनस्य, यन्मुक्तिरत्नं प्रकट हि तत्त्वम् ।। तत्किं वृथा कर्कशतर्ककेली, तवा निलाषोऽयमनर्थमूलः ॥ २॥" इति तं प्रति सोपहासं प्राहिणोत् । अथ नृपराझी की कृतनग्नपदा सच्यान् तजयाय नित्यमुपरोधयन्ती तत्पपातमुज्वलं चकार । ततः कुमुदशशीति लाषां प्रेषयामास HTML- COLORTER-May Jain Education Inter 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy