________________
-40SAMAGRAMMA
विरक्ता सपुत्रा दीहां जग्राह । ततो मलेन नयचक्रग्रन्थः कथंचित्प्राप्य वौज्ञान विजित्य शिलादित्यः स्वशिष्यीकृतः।
श्रीमद्भवादिचरितं जिनशासनीयतेजःसमुन्नतिपवित्रमिदं निशम्य ।
जव्याः कवित्ववचनादिविचित्रलब्ध्या प्रोन्नावयन्तु जिनशासनमाईतं जोः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादस्य वृत्ती सप्तविंशं व्याख्यानम् ॥ २७ ॥
॥ अथाष्टाविंशं व्याख्यानम् ॥ ७ ॥
अत्रार्थेऽन्योऽपि प्रबन्ध श्राविष्क्रियतेतर्ककर्कशवाक्येन बुद्धिशालिमहात्मना । जेतव्या वादिनः सद्यः शासनोन्नतिहेतवे ॥ १॥
स्पष्टः । नावार्थस्तु ज्ञातेनानेन चिन्त्यः| पत्तने श्रीसिघराजसंसदि श्राशावसनः कुमुदचन्धवादी समागात् । नृपेण मातामहगुरुरित्यादिना सस्कृतो जूप दत्ता-1 वासे तस्थौ । नृपेण हेमचन्प्रसूरयो वादार्थ पृष्टास्ते वादिविद्याविदं वादीनकवीरवं प्राहुः । श्रथ राज्ञा प्रणिधिनिः श्रीदे-12 वसूरय बाहूताः। ते पत्तनं प्राप्य नृपोपरोधापाग्देवीमाराधयामासुः । तया तु उक्तं "वादिवैतालीयश्रीशान्तिसूरिकृतोत्तरा
ध्ययनवृत्तौ दिगंबरवादस्थले चतुरशीतिविकरूपजालोपन्यासे नवनिः प्रतन्यमाने दिग्वाससो मुखं मुक्तिं नविष्यतीति"त है ततो देवसूरिः रत्नप्रजाख्यं प्रथमं विनेयं गुप्तवृत्त्या कुमुदचन्सन्निधौ प्रेषीत् । कस्मिन् शास्त्रे कुशखोऽयमिति ज्ञानाय
।
JainEducation InternK
2010_05
For Private & Personal use only
www.jainelibrary.org